________________
नयरीए सेणियस्स रखो भज्जा कोणियस्स रण्णो चुाउमाउया काली नाम देवी होत्या वणतो, जहा नंदा जाव सामानियमातियातिं एकारस अंगाई अहिजति बहुहिं चउत्थ० जाव अप्पाणं भायेमाणी विहरति, तते णं सा काली अण्णया कदाई जेणेव अज्जचंदणा अजा तेणेव उवागता ता एवं व०-इच्छामि णं अजाओ! तुम्भेहिं अब्भणुण्णाता समाणा रयणावलिं तवं उपसंपजेत्ताणं विहरेत्तते, अहासुह०, त० सा काली अजा अजचंदणाए अभणुण्णाया समाणा रयणावलिं उवसंप० विहरति सं०चउत्थं करेति त्ता सबकामगुणियं पारेति (म० पढमंमि सधकामगृणियं) पारेता उडे करेति ता सबकाम० पारेति त्ता अट्ठमं करेति त्ता सञ्चकाम त्ता अट्ठ छट्ठाई करेति त्ता सबकामगुणियं पारेति त्ता चउत्यं० साधकामगुणियं पारेति ता उढे करेति त्ता सधकामगुणिय पारेति त्ता अट्ठमं करेति त्ता सधकामगु० दसमं० सबकाम दुवालसमं० सपकाम० चोद्दसमं० सपकाम० सोलसमं० समकामगु० अट्ठारसमं० सबकाम बीसइमं० सपकामगु० बावीसइमं० सबकाम० चउवीसइमं सबकामगु० छडीसइ० सधकाम० अट्ठावीस० सधकाम तीसइमं० सबकाम बत्तीसइमं सबकाम चोत्तीसहमं० सद्यकाम चोत्तीसं छहाई० सबकामगु० चोत्तीसइम सबकाम० बत्तीस० सबकाम तीस० सयकाम० अट्टावीस० सबकाम छबीस सबकाम चउवीस सरका० चाचीस० सहका०वीस० सबकाम अट्ठारसमं सबकाम सोलसमं० सब चोहसमं सबका बारसमं० सब० दसमं० सब अट्ठमं० सद० छटुं० सब चउत्थं० सपकाम० अट्ट छहाई सधका० अट्ठमं०
दृ० सब चउत्यसबकाम०एव खलुएसा रयणावलाए ताकम्मस्स पढमा परिवाडी एगण सवच्छरेण ताहि मासाहबावीसाए य अहोरत्तहि अहासुत्ता जाव आराहिया भवति, तदाणंतरं च णं दोच्चाए परिवाडीए चउत्थं करेति विगतिवज पारेति त्ता छटुं करेति त्ता विगतिवज्ज पारेति एवं जहा पढमाएवि नवरं सवपारणते विगतिवजं पारेति जाव आराहिया भवति, तयाणंतरं च णं तच्चाए परिवाडीए चउत्थं करेति त्ता अलेवाडं पारेति सेसं तहेब, एवं चउत्था परिवाडी नवरं सवपारणते आयंबिलं पारेति सेसं तं चेव,-'पढमंमि सबकामं पारणयं वितियते विगतिवज्ज । ततियंमि अलेवाडं आयंबिलमो चउत्थंमि ॥११॥ तते णं सा काली अज्जा रयणावलीतवोकम्मं पंचहिं संवच्छरेहिं दोहि य मासेहिं अट्ठावीसाए य दिवसेहिं अहामुत्तं जाव आराहेत्ता जेणेव अजचंदणा अजा तेणेव उवा०त्ता अजचंदणं अजं वंदति णमंसति त्ता बहहिं चउत्थ जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अजा तेणं ओरालेणं जाव धमणिसंतया जाया यावि होत्या, से जहा इंगाल सुहयहुयासणे इव भासरासिपलिच्छण्णा तवेणं तेएणं तवतेयसिरीए अतीव उवसोभेमाणी चिट्ठति, तते णं तीसे कालीए अजाए अन्नदा कदाई पुवरत्तावरत्तकाले अयं अभत्थिते जहा खंदयस्स चिंता जाव अत्थि उट्टा० तावताव मे सेयं कल्लं जाव जलंते अज्जचंदणं अजं आपुच्छित्ता अज्जचदणाए अजाए अभणुनायाए समाणीएसलेलाइसणा० भत्तपाणपडि.काल अणवकख० विहरेत्तएत्तिक एवं संपेहेति त्ता कलं. जेणेव अजचंदणा अजातेणेव उत्ता अजचंदणं वंदति णमंसति त्ता एवं व०-इच्छामि णं अजा! तुम्भेहिं अभणुण्णाता समाणी संलेह जाव विहरेत्तते, अहासुह०, काली अजा अजचंदणाते अभणुण्णाता समाणी संलेहणाझूसिया जाव विहरति, सा काली अजा अजचंदणाए अंतिते सामाइयमाइयाई एक्कारस अंगाई अहिजित्ता बहुपडिपुन्नाई अट्ठ संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए सलेहणाए अत्ताणं झूसेत्ता सहि भत्ताति अणसणाते छेदेत्ता जस्सट्टाए कीरति जाव चरिमुस्सासनीसासेहिं सिद्धा। णिक्खेवो, अ०१।१७। तेणं का. चंपानामं नगरी पुन्नभद्दे चेतिते कोणिए राया, तत्थ णं सेणियस्स रण्णो मज्जा कोणियस्स रण्णो चुलमाउया सुकालीनाम देवी होत्था, जहा काली तहा सुकालीवि णिक्खंता जाव बहूहिं चउत्थ जाव भावे० विहरति, त० सा सुकाली अजा अनया कयाई जेणेव अजचंदणा अज्जा जाव इच्छामि णं अज्जो ! तुम्भेहिं अन्भणुनाता समाणी कणगावलीतबोकम्मं उपसंपजित्ताणं विहरेत्तते, एवं जहा रयणाचली तहा कणगावलीवि, नवरं तिसु ठाणेसु अट्ठमाई करेति जहा रयणावलीए छटाई, एकाए परिवाडीए संवच्छरो पंच मासा वारस य अहोरत्ता, चउण्डं पंच वरिसा नव मासा अट्ठारस दिवसा सेसं वहेब, नव वासा परियातो जाव सिद्धा, अ०२।१८। एवं महाकालीवि, नवरं खुड्डागं सीहनिक्कीलियं तवोकम्म उवसंपजित्ताणं विहरति, ते.. चउत्थं करेति त्ता सम्वकामगुणियं पारेति त्ता छटुं० सव्वकाम चउत्थं० सव्वका अट्ठमं० सबका० छटुं० सबका० दसमं० सब० अट्टमं० सबका दुवालसं० स० दसमं० सबका चोइसं० सबकाम बारसमं० सबका० सोलस० सब चोदसं० सब अट्ठारसं० सबकाम सोलसमं० सबका० वीस० सव्व० अट्ठार० स० वीसइ० सव० सोलसमं सब अट्ठार० सबका० चोदस० सञ्च० सोलस० सव्व० चारस सब चोदस० सब० दसमं० सबका बारसमं० सबकाम अट्ठमं० सब० दसमं० सबका० छटुं० स० अट्ठमं० सब चउत्थं० सब छटुं० सबकाम० चउत्यं० सवलतहेव चत्तारि परिवाडीओ, एक्काए परिवाडीए छम्मासा सत्तय दिवसा, चउण्हं दो बरिसा अट्ठावीसा य दिवसा जाब सिद्धा, अ०३।१९। एवं कण्हावि नवरं महालयं सीहणिक्कीलियं तवोकम्मं जहेव खुड्डागं नवरं चोत्तीसइमं जाव णेयत्वं तहेब ऊसारेयवं, एकाए वरिसं छम्मासा अट्ठारस य दिवसा, चउण्हं छवरिसा दो मासा चारस य अहोरत्ता, सेसं जहा कालीए जाव सिद्धा, अ०४।२०। एवं सुकण्हाचि णवरं सत्तसत्तमियं भिक्खुपडिमं उवसंपजित्ताणं विहरति, पढमे सत्तए एकेक भोयणस्स (१२८) ५१२ अन्तकदशांग - -
मुनि दीपरत्नसागर