________________
पचक्रवाते चैवनिकट्टु सागारं पडिमं पडिवजति, त० से मोग्गरपाणिजक्खे तं पलसहस्सनिप्फन्नं अयोमयं मोग्गरं उठालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव उवा० त्ता नो चेवणं संचाएनि सुदंसणं समणोवासयं तेयसा समभिपडित्तते, तते णं से मोग्गरपाणी जक्खे सुदंसणं समणोवासतं सहओ समताओं परिघोलेमाणे २ जाहे नो (चैव णं) संचाएति सुदंसणं समणोवासयं नेयसा समभिपडितते ताहे सुदंसणस्स समणोपासयस्स पुरतो सपक्खि सपडिदिसि ठिच्चा सुदंसणं समणोवासयं अणिमिसाने दिट्ठीए सुचिरं निरिक्खति ता अज्जुणयम्स मालागारस्स सरीरं विप्पजहति ता तं पलसहस्सनिष्फलं अयोमयं मोग्गरं गहाय जामेव दिसं पाउन्भूते तामेव दिसं पडिगते, त० से अज्जुणते माला० मोग्गरपाणिणा जक्खेणं विपके समाणे सति धरणियसि सगेहिं निवडिले, त० से सुदंसणे समणोवासते निरुवसग्गमितिकट्ट पडिमं पारेति, तते गं से अजुणते माला ननो मुद्दतंतरेणं आसत्ये समाणे उद्वेति ना सुदंसणं समणोवासयं एवं व० तुमे णं देवाणु०! के कहिं वा संपत्थिया ?, तते णं से सुदंसणे समणोवासते अजुणयं माला एवं व० एवं खलु देवाणुप्पिया अहं सुदंसणे नाम समणोवासते अभिगयजीवाजीचे गुणसिलते चेतिते समणं भगवं महावीरं वंदते संपत्थिते, त० से अज्जुणते माला० सुदंसणं समणोवासयं एवं ब० तं इच्छामि णं देवाणु० ! अहमचितुमए सद्धिं समणं भगवं महावीरं वंदेत्तए जाव पज्जुवासेत्तए, अहामुहं देवाणु० त० से सुदंसणे समणोवासते अज्जुणएणं मालागारेणं सद्धि जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महावीरे तेणेव उ त्ता अज्जुणएणं मालागारेणं सदि समणं भगवं महावीरं तिक्खुत्तो जाव पज्जुवासति तते णं समणे भगवं महावीरे सुदंसणस्स समो० अज्जुणयरस मालागारस्स तीसे य० धम्मकहा, सुदंसणे पडिमते, तए णं से अज्जुणते समणस्स० धम्मं सोचा हड० सदहामि णं भंते! णिग्गंथं पावयणं जाव अम्भुट्ठेमि, अहासुहं त० से अज्जुते माला उत्तर सयमेव पंचमुट्ठियं लोयं करेति जाव अणगारे जाते जाव विहरति, तते णं से अज्जुणते अणगारे जं चैव दिवस मुंडे जाव पञ्चइते तं चैव दिवस समणं भगवं महावीरं वंदति ना इमं एयारूवं अभिग्गहं उग्गिन्हति कप्पड़ मे जावजीवाते उछट्टेणं अनिक्खित्तेणं तवोकम्मेण अप्पानं भावेमाणस्स वित्तिएत्तिकट्टु अयमेयारूवं अभिग्गहं ओगेहति ना जावजीवाए जाव विहरति, तते गं से अज्जुणते अणगारे उट्ठक्खमणपारणयंसि पढमपोरिसीए सज्झायं करेति जहा गोयमसामी जाब अडति, तते णं तं अज्जुणयं अणगारं रायगिहे नगरे उच्च जाव अडमाणं बहवे इत्यीओ य पुरिसा य डहरा य महला य जुवाणा य एवं व० इमे णं मे पितामारते भायाः भगिणी० भजा पुत्तः धूया० सुहा० इमेण मे अनतरे सयणसंबंधिपरियणे मारिएत्तिकट्टु अप्पेगतिया अकोसंति अप्पे० हीलंति निंदंति खिसंति गरिहंति तजति तार्लेति, तते णं से अज्जुणते अणगारे तेहि चहहिं इत्थीहि य पुरिसेहि य डहरेहि य महतेहि य जुवाणएहि य आतोसेजमाणे जाव तालेजमाणे तेसि मणसावि अपउस्समाणे सम्मं सहति सम्मं खमति तितिक्खति अहियासेति सम्मं सहमाणे नमः निनि० अहि० रायगिहे नगरे उच्चणीयमज्झिमकुलाई अडमाणे जति भत्तं लहति तो पाणं ण लभति जइ पाणं तो भत्तं न लभति, तते णं से अज्जुणते अदीणे अविमणे अकलसे अणाइले अविसादी अपरिततजोगी अडति त्ता रायगिहातो नगरातो पडिनिक्खमति त्ता जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महावीरे जहा गोयमसामी जाव पडिसेनि ना समणेणं भगवया महावीरेण अन्भणुष्णाते अमुच्छिते बिलमिव पण्णगभूतेणं अप्पाणेणं तमाहारं आहारेति, तते णं समणे अन्नदा राय पडि० बहिं जण० विहरति, तते गं से अक्षुणते अणगारे ते ओरालेणं पयत्तेगं पम्गहिएवं महाणुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपुण्णे उम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झूमेति तीसं भत्ताई अणसणाते छेदेति ता जस्सहाते कीरति जाव सिद्धे, अ० ३ । १३। तेणं कालेणं० रायगिहे नगरे गुणसिलए चेतिते तत्थ णं सेणिए राया कासवे णामं गाहावती परिवसति जहा मंकाती. सोलस वासा परियाओ विपुले सिद्धे, अ० ४। एवं खेमतेऽवि गाहावती, नवरं कागंदी नगरी सोलस परिताओ विपुलपत्रए सिद्धे. अ० ५। एवं धितिहरेवि गाहा: कागंदीए णः सोलस वासा परियाओ जाव विपुले सिद्धे, अ०६ एवं केलासेवि गा० नवरं सागेए नगरे वारस बासाइं परियाओं विपुले सिद्धे, अ० ७ एवं हरिचंदणेवि गा० साएए बारस वासा परियाओ विपुले सिदे. अ०८ एवं वारततेवि गा० नवरं रायगिहे नगरे वारस वासा परियाओ विपुले सिद्धे, अ०९। एवं सुदंसणेऽथि गा० नवरं वाणियगामे नयरे दूतिपलासते चेहते पंच वासा परियाओ विपुले सिद्धे. अ० १० एवं पुन्नभदेवि गा० वाणियगामे नगरे पंच वासा विपुले सिद्धे, अ० ११ एवं सुमणभदेवि सावत्थीए नग० बहुवासपरि० सिद्धे, अ० १२ । एवं सुइद्वेषि गा सावत्थीए नगरीए सत्तावीसं वासा परि० विपुले सिद्धे, अ० १३ मेहे रायगिहे नगरे बहूई वासातिं परिताओ, अ० १४। तेणं कालेणं० पोलासपुरे नगरे सिविणे उज्जाणे, तत्थ णं पोलासपुरे नगरे विजये नामं राया होत्या, तस्स णं विजयरस रनो सिरी नामं देवी होत्या बनतो, तस्स णं विजयस्स रनो पुत्ते सिरीए देवीते अत्तते अतिमुत्ते नामं कुमारे होत्था सुमाले०, तेणं कालेणं० समणे भगवं महावीरे जाव सिविणं० विहरति, तेणं का० समणस्स० जेट्टे अंतेवासी इंदभूती जहा पन्नत्तीए जाव पोलासपुरे नगरे उच्चा जाब अडड़, इमं च णं ५१. अन्नदशांगं, वग्गो-5
मुनि दीपरत्नसागर