SearchBrowseAboutContactDonate
Page Preview
Page 94
Loading...
Download File
Download File
Page Text
________________ कहिया तीए राइणो वत्ता । परितुट्टो एसो गयो मज्झण्हे अंजणपअोगेण अदिस्समाणो तीए गेहं । पक्खालियंजरपो पयडीभूप्रो। ससभमाए य दिट्ठो । चितियं च तीए- 'अणुरायग्गहगहियो खु एसो। न मए पारणच्चाए वि सीलं खंडियव्वं । जग्रो- 'वरं विसभक्खणं, वरं जलगप्पवेसो, वरं उबंधणं, वरं भिग्गुपडणं, न सोल खंडणं'। ता पडिबोहेमि एवं केरणइ उवाएणं' इति चितिऊरण - 'सागमं महारायस्स' त्ति सहरिसं भरिणऊरण दाऊरण य आसणं कयं तीए चलणसोयं । कयं मरणोहरं भोयण । एक्कमेव भोयरणं ठावियं बहुयाहिं थालियाहिं । तायो वि ठइयायो विचित्त-चित्तपडिपट्ट-दुकूलखंडेहिं । भणियं च- 'महाराय ! करेह ममाणुग्गहं । भुजह मणुन्न चेव भोयरणं' राया वि अणुराएरण तमणुवट्टमाणो उवविट्ठो भुजिउ । पेच्छइ य मणोहर-नत्तणय-नत्तियानो बहयायो थालियाओ। 'अहो, ममावभरणाय कयाओ इमीए विविहामो रसवईप्रो' त्ति परितुट्टो एसो । तीए वि सवथालियाहिंतो दिन्न कमेणं थेव-थेवं एगमेव भोयणं ।। तयो राइणा सकोउगेण भरिणयं -- 'को एयासि बहुत्ते हेऊ?' तीए भरिणयं 'नत्तणयविसेसो' । राणा भरिणयं- 'किमेइणा निरत्थगेण विसेसेण?' मयणसिरीए भणियं- 'महाराय ! जइ एवं ता जुवइ-कडेघरेसु वि नत्तरणय सरिसबाहिरतया को चेव दिसेसो ? जो अंतो वसा-मस-मिंज-सुक्कप्फिप्फिस-रुहिरट्टिण्हारु-संगयं असुइनिहारण तुल्लं सव्वं चेव जुधइसरीरं । एववेव महारय ! विज्जमारणेसु वि सदारेसु किं परदारेसु अणुरायकारण' ति । ___एयं सोऊरण सविग्गो विक्कमसेणो राया- 'सू दरि ! सोहरणं तए कयं । जमहं अन्नाणमूढो बोहियो' ति भरिणऊरण दाऊण य महतं पारियोसिर गमो सभवरणम्मि । * रयण चूडरायचरियं, वही, पृ. 53-54 । प्राकृत गद्य-सोपान 85 Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003807
Book TitlePrakrit Gadya Sopan
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1983
Total Pages214
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy