SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ तमो उद्घाइग्रो इमस्स लोभो बाहिउपयत्तो, तम्हा भरिणयो य गण जणग्रो- 'ताय ! अहं तुरंगमे घेत्त रण दक्खिरणावहं वच्चामि । तत्थ बहुयं अत्थं विढवेमो। जेण मुहं उवभुजामो' त्ति । भणियं च से जगएण- 'पुत्त ! केत्तिएण ते प्रत्येण ? अत्थि तुहं महं पि पुत्त-पवोत्ताणं पि विउलो अत्थसारो। ता देसु किवणाणं, विभयसु वणीमयाणं, दक्खेसु बंभणे, कारावेसु देवउले, खाणेसु तलाय-बांधे, बंधावेसु वावीपो, पालेसु सत्तायारे, पयत्त सु आरोग्ग-सालापो, उद्धरेसु दीरण-विहले त्ति । ता पुत्त ! अलं देांतर-गएहिं ।' - भरिणयं च लोहदेवेणं- 'ताय ! जं एत्थ चिट्ठइ तं साहीणं चिय, अण्णं अपुष्य अत्थां प्राहरामि बाहु-बलेणं ति ।' तो तेण चिंतियं सत्थवाहेणं'सुदरो चेय एस उच्छाहो । कायव्वमिणं, जुत्तमिणं, सरिसमिणं धम्मो चेय प्रम्हाणं जं अउ अत्थागमणं कीरइ त्ति । ता रण कायवो मए इच्छा-भंगो, ता दे वच्चउ' ति चिति उ तेण भणियो- 'पुत्त ! जइ ण टायसि, तो वच्च।' एवं भणियो पयत्तो । सज्जीकया तुरंगमा, सज्जियाई जाण-वाहणाइं, गहियाइ पच्छयणाइ चित्तविया आडियत्तिया, ठविप्रो कम्मयरजरणो, आउच्छिनो गरुयणो, नंदिया रोयणा, पयत्तो सत्थो, चलियानो वलत्थाउ । तम्रो भणिो सो पिउरणा- 'पुत्त ! दूरं देसंतरं, विसमा पंथा, गिटू रो लोग्रो, बहए दुज्जरणा, विरला सज्जणा, दुप्परियल्लं भंडं, दुद्धरं जोवणं, दुल्ललियो तुम, विसमा कज्जगई, अगत्थरुई कयंतो, अरणवरद्ध-कुद्धा चोर त्ति । ता सहा कहिंचि पंडिएणं कहिंचि मुक्खेणं कहिंत्रि दक्खिणेणं, कहिंचि णि रेणं कहिंचि दयलुगा, कहिंचि रिणक्किवेणं, कहिंचि सूरेणं, कहिंचि कायरेण कहिंचि चाइणा, कहिंचि किमणेणं, कहिंचि माणिणा, कहिंचि दीगणं, कहिचि वियड्ढेणं, हिचि जडेणं ।' एवं च भणिऊरण रिणयत्तो सो जणग्रो। ___ इमो वि लोहदेवो संपत्तो दक्खिणावहं केण वि काल तरेण । समावासियो सोप्पारए रणयरे भइरेट्ठी रणाम जुण्णसेट्ठी तस्स गेहम्मि । तयो केण प्राकृत गद्य-सोपान Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.003807
Book TitlePrakrit Gadya Sopan
Original Sutra AuthorN/A
AuthorPrem Suman Jain
PublisherRajasthan Prakrit Bharti Sansthan Jaipur
Publication Year1983
Total Pages214
LanguageHindi, Prakrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy