________________
ता जस्संठिते जंबुद्दीवे दीवे तस्संठिता तावक्खे -त्तसंठिती पन्नत्ता - एगे पुण एवमाहंसु-ता जस्संठिते भार वासे तस्संठिता तावक्खे - त्तसंठिती पन्नत्ता एवं उज्जाणसंठिता निज्जाणसंठिता एगतो निसहसंठिता ह निसहसंठिता सेयणगसंठिता- एगे पुण एवमाहंसु-ता सेणगपट्ठसंठिता तावक्खेत्तसंठिती पन्नत्ताएवमाहंसु वयं पुण एवं वदामो-ता उड्ढीमुहकलंबुयापुप्फसंठिता तावक्खेत्तसंठिती पन्नत्ता- अंतो संकुया बाहिं वित्थडा अंतो वट्टा बाहिं पिहुला अंतो अंकमुहसंठिता बाहिं सत्थीमुहसंठिता उभओ पासेणं तीसे दुवे बाहाओ अवट्ठियाओ भवंति पणयालीसंपणयालीसं जोयणसहस्साइं आयामेणं दुवे य णं तीसे बाहाओ अणवट्ठियाओ भवंति तं जहा- सव्वब्भंतरिया चेव बाहा सव्वबाहिरिया चेव बाहा तत्थ को हेतूति वेज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उड्ढीमुहकलंबुयापुप्फसंठिता तावक्खेत्तसंठिती आहित्ताति वज्जा अंत संकुया बाहिं वित्थडा अंतो वट्टा बाहिं पिहुला अंतो अंकमुहसंठिया बाहिं सत्थीमुहसंठिता उभओ पा तीसे तहेव जाव सव्वबाहिरिया चेव बाहा तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेणं नव जोयणसहस्साइं चत्तारि य छलसीए जोयमसए नव य दसभागे जोयणस्स परिक्खेवेणं आहिताति वएज्जा ता से णं परिक्खेवविसेसे कतो आहितेति वएज्जा ता जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तिहिं दसहिं
पाहुडं-४
छेत्ता
दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहितेति वएज्जा तीसे णं सव्वबाहिरिया बाहा लवणसमुद्दंतेणं चउणउतिं जोयणसहस्साइं अट्ठ य अट्ठसट्टे जोयणसए चत्तारि य दसभागे जोयणसस्स परिक्खेवेणं आहिताति वएज्जा ता से णं परिक्खेवविसेसे कतो आहितेति वएज्जा ता जे णं जंबुद्दीवस्स दीवस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहितेति वएज्जा ता से णं तावक्खेत्ते केवतियं आयामेणं आहितेति वएज्जा ता अट्ठत्तरिं जोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसए जोयणतिभागे य आयामेणं हितेति वएज्जा तया णं किसंठिया अंधयारसंठिती आहिताति वएज्जा ता उड्ढीमुहकलंबुयापुप्फसंठिता तहेव जाव बाहिरीया उड्ढीमुहकलंबुयापुप्फसंठिता आहिताति वएज्जा अंतो संकुया बाहिं वित्थडा तं चेव जाव दुवे य णं तीसे बाहाओ अणवट्ठियओ भवंति तं जहा- सव्वब्भंतरिया चेव बाहा सव्व बाहिरिया चेव बाहा तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेणं छज्जोयणसहस्साइं तिण्णि य चउवीसे जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेति वएज्जा ती से णं परिक्खेवविसेसे कतो आहितेति वएज्जा ता जेणं मंदरस्स पव्वयस्स परिक्खेवे, तं परिक्खेवं दोहिं गुणेत्ता जाव तीसे णं सव्वबाहिरिया बाहा लवणसमुद्दं ते तेवी जोयणसहस्साइं दोण्मि य पणयाले जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेति वएज्जाता जे णं जंबुद्दीवस्स दीवस्स परिक्केवे तं परिक्खेवं दोहिं गुणेत्ता सेसं तं चेव ता सेणं अंधारे
वतियं आयामेणं आहितेति वेज्जा ता अट्ठत्तरिं जोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसए जोयणतिभागं च आयामेणं आहितेतिवएज्जा तया णं उत्तम कट्ठपत्ते अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिया दुवालसमुहुत्ता राती भवति ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं किसंठिता तावक्खेत्तसंठिती आहिताति वएज्जा ता उड्ढीमुहक-लंबुयापुप्फसंठिता तावक्खेत्तसंठिती आहितात वज्जा एवं जं अब्भिंतरमंडले अंघयारसंठितीए पमाणं तं बाहिरमंडले तावक्खेत्तसंठितीए जं तहिं तावक्खेत्तसंठितीए तं बाहिरमंडले अंधयार संठितीए भाणियव्वं जाव तया णं उत्तमकट्ठपत्ता [दीपरत्नसागर संशोधितः]
[१६-सूरपन्नत्ति]
[17]