________________
पगासेंति-एगे पुण एवमाहंसु-ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता दस दीवे दस समुद्दे चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बारस दीवे बारस समुद्दे चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बायालीसं दीवे बायालीसं समुद्दे चंदिमसूरिया ओभासेंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बावत्तरिं दीवे बावत्तरिं समुद्दे चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बायालीसं दीवसतं बायालं समुद्दसतं चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बावत्तरिं दीवसतं बावत्तरिं समुद्दसतं चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बायालीसं दीवसहस्सं बायालं समुद्दसहस्सं चंदिमसूरिया ओभासेंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बावत्तरिं दीवसहस्सं बावत्तरिं समुद्दसहस्सं चंदिमसूरिया ओभासंति जाव पगासेंति-वयं पुण एवं वयामो-ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुदाणं सव्वभंतराए जाव परिक्खेवेणं पन्नत्ते से णं एगाए जगतीए सव्वओ समंता संपरिक्खित्ते सा णं जगती तहेव जहा जंबुद्दीवपन्नत्तीए जाव एवमामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दससलिलासयसहस्सा छप्पन्नं च सलिलासहस्सा भवंतीति मक्खाता जंबुद्दीवे णं दीवे पंचक्कभागसंठिते आहितेति वएज्जा ता कहं जंबुद्दीवे दीवे पंचचक्कभागसंठिते आहितेति वएज्जा ता जया णं एते दुवे सूरिया सव्वब्भंतरं मंडलं उवसंकमित्ता पाहुडं-३
चारं चरंति तया णं जंबुद्दीवस्स तिण्णि पंचचक्कभागे ओभासंति उज्जोवेंति तवेंति पगासेंति तं जहाएगेवि एग दिवड्ढं पंचचक्खभागं ओभासति जाव पगासेंति एगेवि एगं दिवड्ढे पंचचक्कभागं ओभासति जाव पगासेति तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति ता जया णं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तया णं जंबुद्दीवस्स दीवस्स दोण्णि चक्कभागे ओभासंति उज्जोवेंति तवेंति पगासेंति तं जहा- एगेवि सूरिए एगं पंचवक्कवालभागं ओभासति जाव पगासेति एगेवि एग पंचचक्कवालभागं ओभासति जाव पगासेति तया णं उत्तमकट्ठपत्ता उक्कोसिया अद्वारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ । • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तच्चं पाहुडं समत्तं .
॥ चउत्थं पाहुडं । [३५] ता कहं ते सेयताए संठिती आहिताति वएज्जा तत्थ खलु इमा दुविधा संठिती पन्नत्ता तं जहा- चंदिमसूरियसंठिती य तावक्खेत्तसंठिती य ता कहं ते चंदिमसूरियसंठिती आहिताति वएज्जा तत्थ खलु इमाओ सोलस पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता समचउरंससंठिता चंदिमसूरियसंठिती पन्नत्ता-एगे पुण एवमाहंसु-ता विसमचउरससंठिता चंदिमसूरियसंठिती पन्नत्ता-एवं समचउक्कोणसंठिता विसमचउक्कोणसंठिता समचक्कवालसंठिता विसमचक्कवालसंठिता चक्कद्धचक्कवालसंठिता चंदिमसूरियसंठिती पन्नत्ता-एगे पुण एवमाहंसु-ता छत्तागारसंठिता चंदिमसूरियसंठिती पन्नत्ता-एवं गेहसंठिता गेहावणसंठिता पासादसंठिता गोपुरसंठिता पेच्छाघरसंठिता वलभीसंठिता हम्मियतलसंठिता एगे पुण एवमाहंसुता वालग्गपोतियासंठिता चंदिमसूरियसंठिती पन्नत्ता-तत्थ जेते एवमाहंसु-ता समचउरसंठिता चंदिमसूरियसंठिती पन्नत्ता एतेणं नएणं नेयव्वं नो चेव णं इतरेहिं, ता कहं ते तावक्खेत्तसंठिती आहिताति वएज्जा तत्थ खलु इमाओ सोलस पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता गेहसंठिता तावक्खेत्तसंठिती पन्नत्ता एवं जाव वालग्गपोतियासंठिता तावक्खेत्त-संठिती पन्नत्त
दीपरत्नसागर संशोधितः]
[16]
[१६-सूरपन्नत्ति]