________________
उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ ता जंबुद्दीवे णं दीवे सूरिया एग जोयणसयं उड्ढं तवयंति अट्ठारस जोयणसयाइं अहे तवयंति सीयालीसं जोयणसहस्साइं दुण्णि य तेवढे जोयणसए एगवीसं च सद्विभागे जोयणस्स तिरियं तवयंति । • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थं पाहुडं समत्तं .
॥ पंचमं पाहुडं । [३६] ता कस्सि णं सूरियस्स लेस्सा पडिहया आहिताति वएज्जा तत्थ खलु इमाओ वीसं पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता मंदरंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहया आहिताति वएज्जा-एगे पुवएण एवमाहंसु-ता मेरुं सि णं पव्वतंसि सूरियस्स लेस्सा पडिहया आहिताति वएज्जा-एवं एएणं अभिलावेणं भाणियव्वं-ता मणोरमंसि णं पव्वतंसि ता सुदंसणंसि णं पव्वतंसि ता सयंपभंसि णं पव्वतंसि ता गिरिरायसि णं पव्वतंसि ता रयणुच्चयंसि णं पव्वतंसि ता सिलुच्चयंसि णं पव्वतंसि लोयमज्झंसि णं पव्वतंसि ता लोयणाभिंसि णं पव्वतंसि ता अच्छंसि णं पव्वतंसि ता सूरियावत्तंसि णं पव्वतंसि सूरियावरणंसि णं पव्वतंसि ता उत्तमंसि णं पव्वतंसि ता दिसादिसि णं पव्वतंसि ता अवतंसंसि णं पव्वतंसि ता धरणिखीलंसि णं पव्वतंसि ता धरणिसिंगंसि णं पव्वतंसि ता पव्वतिदंसि णं पव्वतंसि ता पव्वयरायसि णं पव्वतंसि सूरियस्स लेस्सा पडिहया आहिताति वएज्जा-वयं पण एवं वदामो-ता मंदरेवि पाहडं-५
पवुच्चइ जाव पव्वयरायावि पवुच्चइ ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति ते णं पोग्गला सूरियस्स लेस्सं पडिहणंति अदिहावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति चरिमलेस्संतरगतावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति । ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं पाहुडं समत्तं .
। छटुं पाहडं । [३७] ता कहं ते ओयसंठिती आहिताति वएज्जा तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता अणुसमयमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा वेअति-एगे पुण एवमाहंसु-ता अनुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा वेअति-एवं एतेणं अभिलावेणं नेतव्वाता अनुराइंदियमेव ता अनुपक्खमेव ता अनुमासमेव ता अनुउडुमेव ता अनुअयणमेव ता अनुसंवच्छरमेव ता अनुजुगमेव ता अनवाससयमेव ता अनवाससहस्समेव ता अनवाससयसहस्समेव ता अनपव्वमेव अनपुव्वसयमेव ता अनुपुव्वसहस्समेव ता अनुपुव्वसयसहस्समेव ता अनुपलिओवमेव ता अनुपलिओवमसयमेव ता अनुपलिओवमसहस्समेव ता अनुपलिओवमसयसहस्समेव ता अनुसागरोवममेव ता अनुसागरोवमसयमेव ता अनुसागरोवमसहस्समेव ता अनुसागरोवमसयसहस्समेव एगे पुण एवमाहंसु-ता अनुओसप्पिणिउस्सप्पिणिमेव सूरियस्स ओया अण्णा उप्पज्जइ अम्णा वेअति-एगे एवमाहंसु वयं पुण एवं वदामो-ता तीसंतीसं मुहुत्ते सूरियस्स ओया अवद्विता भवइ तेणं परं सूरियस्स ओया अणवद्विता भवइ छम्मासे सूरिए ओयं निवुड्ढे छम्मासे सूरिए ओयं अभिवुड्ढेइ निक्खममाणे सूरिए देसं निवुड्ढेइ पविसमाणे सूरिए देसं अभिवुड्ढेइ तत्थ को हेतूति वदेज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्बंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते
[दीपरत्नसागर संशोधितः]
[18]
[१६-सूरपन्नत्ति]