________________
निक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे संकममाणे अट्ठारस-अट्ठारस सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगतिं अभिवुड्ढमाणे-अभिवुड्ढेमाणे चुलसीतिं सीताइं जोयणाई पुरिसच्छायं निवुड्ढेमाणे-निवुड्ढेमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साइं तिण्मि य पंचुत्तरे जोयणसते पन्नरस य सहिभागे जोय-णस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं अट्ठहिं एक्कतीसेहिं जोयणसतेहिं तीसाए य सहिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाण सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साई तिण्णि य चउरुत्तरे जोयणसते सत्तावण्णं च सद्विभाए जोयणस्स एगमेगेणं मुहत्तेणं गच्छड़ तया णं इहगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं नवहि य सोलेहिं जोयणसतेहिं एगूणतालीसाए सद्विभागेहिं जोयणस्स सद्विभागं
एगद्विहा छेत्ता
सहिए पाहुडं-२, पाहुडपाहुडं-३
चुण्णियाभागे सूरिए चक्खुप्फासं हव्वमागच्छति तया णं राइंदियं तहेव से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साई तिण्णि य चउत्तरे जोयणसए ऊतालीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणूसस्स एगाहिगेहिं बत्तीसाए जोयणसहस्सेहिं एगूणपण्णाए य सहिभागेहिं जोयणस्स सद्विभागं च एगट्टिहा छेत्ता तेवीसाए चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छंति राइंदियं तहेव एवं खलु एतेणुवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडला मंडलं संकममाणे-संकममाणे अट्टारस-अट्ठारस सद्विभागे जोयणस्स एगमेगे मंडले महत्तगतिं निवुड्ढेमाणे-निवुड्ढेमाणे सव्वब्भंतरे मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साइं दोण्णि य एक्कावण्णे जोयणसए अउणतीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एक्कवीसाए य सद्विभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे । ० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च दोच्चं पाहुडं समत्तं .
॥ तच्चं पाहुडं । [३४] ता केवतियं खेत्तं चंदिमसूरिया ओभासंति उज्जोवेति तवेंति पगासेंति आहिताति वएज्जा तत्थ खलु इमाओ वारस पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता एगं दीवं एगं समुई चंदिमसूरिया ओभासंति जाव पगासेंति एगे पुम एवमाहंसुता तिण्णि दीवे तिण्णि समुद्दे चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता अटुढे दीवे अदुट्टे समुद्दे चंदिमसूरिया ओभासंति जाव
दीपरत्नसागर संशोधितः]
[15]
[१६-सूरपन्नत्ति]