________________
एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतर मंडलं उवसंकमित्ता चारं चरति तहेव दिवसराइप्पमाणं तंसि च णं दिवसंसि नवतिं जोयणसहस्साइं तावक्खत्ते पन्नत्ते ता जया णं सूरिए सव्व-बाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं तं चेव राइंदियप्पमाणं तंसि च णं दिवसंसि सर्व्हि जोयण-सहस्साइं तावक्खेत्ते पन्नत्ते० तत्थ णं जेते एवमाहंसुता चत्तारि-चत्तारि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छइ ते एवमाहंसु-ता जया णं सूरिएसव्वब्भतरं मंडलं उवसंकमित्ता चारं चरति तया णं दिवसराई तहेव तंसि च णं दिवसंसि बावत्तरि जोयणसहस्साई तावक्खेत्ते पन्नत्ते ता जया णं सुरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं राइंदियं तहेव तंसि च णं दिवसंसिअडतालीसंजोयणसहस्साइं तावक्खेत्ते पन्नत्ते [तया णं चत्तारि-चत्तारि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति] तत्थ जेते एवमाहंसु-ता छविपंचविचत्तारिवि-जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता सूरिए णं उग्गमणमुहुत्तंसि अत्थमण-मुहुत्तंसि य सिग्घगती भवति तया णं छ-छ जोयणसहस्साइं एगमेगेणं मुहुत्तेणं गच्चति मज्झिमतावक्खेत्तं समासादेमाणे-समासादेमाणे सूरिए मज्झिमगती भवति तया णं पंच-पंच जोयणसहस्साइं एगमेगेणं मुहुत्तेणं पाहुडं-२, पाहुडपाहुडं-३
गच्छति मज्झिमं तावक्खेत्तं संपत्ते सूरिए मंदगती भवति तया णं चत्तारि चत्तारि जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति तत्थ को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं दिवसराई तहेव तंसि च णं दिवसंसि एक्काणउतिं जोयणसहस्साइं तावक्खेत्ते पन्नत्ते ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चटारं चरति तया णं राइंदियं तहेव तस्सिं च णं दिवसंसि एगट्ठिजोयणसहस्साइं तावक्खेत्ते पन्नत्ते तया णंछवि पंचवि चत्तारिवि जोयणसहस्साइं सूरिए एगमेगेण मुहुत्तेणं गच्छति-वयं पुण एवं वयामो-ता सातिरेगाइं पंच-पंचजोयणसहस्सिं सूरिए एगमेगेणं मुहुत्तेणं गच्छति तत्थ को हेतूति वएज्जा ता अयण्मं जंबुद्दीवे दीवे सव्वदीवसमुदणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साइं दोण्णि य एक्कावण्णे जोयणसए एगूणतीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसएहिं एगवीसाए य सट्ठिभागेहिं जोणस्स सूरिए चक्खुप्फासं हव्वमागच्छड़ तया णं दिवसे राई तहेव ।
से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए अभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं पंचपंच जोयणसहस्साइं दोण्णि य एक्कावण्णे जोयणसए सीतालीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणुसस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयणसए सत्तावण्णाए सहिभागेहिं जोयणस्स सद्विभागं च एगढिहा छेत्ता अउणावीसाए चुण्णियाभागेहिं
फासं हव्वमागच्छति तया णं दिवसराई तहेव से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभिंतरतच्चं मंडलं उवसंकमित्ता चारं चरति जोयणसहस्साइं दोण्णि य बावण्णे जोयणसए पंच य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं छण्णउतीए य जोयणेहिं तेत्तीसाए य सट्ठिभागेहिं जोयणस्स सहिभागं च एगट्टिहा छेत्ता दोहिं चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति तया णं दिवसराई तहेव एवं खलु एतेणं उवाएणं [दीपरत्नसागर संशोधितः]
[14]
[१६-सूरपन्नत्ति]