________________
भूमिभागाओ अट्ठ जोयणसयाइं उड्ढं उप्पइत्ता एत्थ णं पाओ दुवे सूरिया उत्तिटुंति ते णं इमाइं दाहिणुत्तराई जंबुद्दीवभागाइं तिरियं करेंति करेत्ता पुरत्थिमपच्चत्थिमाइं जंबुद्दीवभागाइं तामेव राओ ते णं इमाइं पुरत्थिमपच्चत्थिमाइं जंबुद्दीवभागाइं तिरियं करेंति करेत्ता दाहिणुत्तराई जंबुद्दीवभागाइं तामेव राओ ते णं इमाइं दाहिणुत्तराई पुरत्थिमपच्चत्थिमाणि य जंबुद्दीवभागाइं तिरियं करेंति करेत्ता जंबुद्दीव्वस्स दीवस्स पाईणपडीणायताए जाव छेत्ता दाहिणपुरत्थिमिल्लसि उत्तरपच्चत्थिमिल्लंसि य चउभागमंडलंसि इमीसे रयणप्पभाए बहुसमरमणि-ज्जाओ भूमिभागाओ अट्ठ जोयणसयाई उड्ढं उप्पइत्ता एत्थ णं पाओ दुवे सूरिया आगासंसि उत्तिद्वंति ।
• बीए पाहुड़े पढ़मं पाहुइपाहुईं समन्तं .
बीयं पाहुडपाहुडं। [३२] ता कहं ते मंडलाओ मंडलं संकममाणे सूरिए चारं चरति आहिताति वएज्जा तत्थ पाहुडं-२, पाहुडपाहुडं-२
खलु इमाओ दुवे पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता मंडलओ मंडलं संकममाणे सूरिए भेयघाएणं संकमति-एगे एवमाहंसु, एगे पुण एवमाहंसु-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेति तत्थ जेते एवमाहंस्-ता मंडलाओ मंडलं संकममाणे सूरिए भेयघाएणं संकमति तेसि णं अयं दोसे ता जेणंतरेणं मंडलाओ मंडलं संकममाणे सूरिए भेयघाएणं संकमति एवतियं च णं अद्धं पुरतो न गच्छति पुरतो अगच्छमाणे मंडलकालं परिहवेति तेसि णं अयं दोसे तत्थ जेते एवमाहंस-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेति तेसि णं अयं विसेसे ता जेणंतरेणं मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेति एवतियं च णं अद्ध पुरतो गच्छति पुरतो गच्छमाणे मंडलकालं न परिहवेति तेसि णं अयं विसेसे तत्थ जेते एवमाहंसु-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेइ एतेणं नएणं नेयव्वं नो चेव णं इतरेणं ।
• बीए पाहुडे बीयं पाहुडपाहुडं समत्तं .
। तच्चं पाहुडपाहुडं । [३३] ता केवतियं ते खेत्तं सूरिए एगमेगेमं मुहुत्तेणं गच्छति आहितातिवएज्जा तत्थ खलु इमाओ चत्तारि पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति-एगे पुण एवमाहंसु-ता पंच-पंच जोयणसहस्साइं सूरिए एगमेगेणं मुहत्तेणं गच्छतिएगे पुण एवमाहंसु-ता चत्तारि-चत्तारि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति-एगे पुण एवमाहंसुता छवि पंचवि चत्तारिवि जोयणसहस्साइं सूरिए एगमेगेमं मुहुत्तेणं गच्छति-तत्थ जेते एवमाहंसु-ता छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहत्तेणं गच्छति ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतरं मंडलं उव-संकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ते उक्कोसे अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिया दुवालसमुहुत्ता राती भवति तंसि च णं दिवसंसि एगं जोयणसयसहस्सं अट्ठ य जोयणसहस्साइं तावक्खेत्ते पन्नत्ते ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं उत्तम-कट्ठपत्ता उक्कोसिया अट्ठार-समुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ तंसि च णं दिवसंसि बावत्तरि जोयणसहस्साइं तावक्खेत्ते पन्नत्ते० तत्थ जेते एवमाहंसु-ता पंच-पंच जोयणसहस्साइं सूरिए दीपरत्नसागर संशोधितः]
[13]
[१६-सूरपन्नत्ति]