SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ जोयणसतसहस्सं सेसं जहा- रयणाए एस णं भंते पुढवीए उवरिल्लातो चरिमंतातो उवासंतरस्स हेढिल्ले चरिमंते केवतियं अबाधाए अंतरे पन्नत्ते गोयमा असंखेज्जाइ जोयणसहस्साइ अबाधाए अंतरे पन्नत्ते । [९४] इमा णं भंते रयणप्पभा पुढवी दोच्चं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा वित्थारेणं किं तुल्ला विसेसहीणा संखेज्जगुणहीणा गोयमा इमा णं रयणप्पभा पुढवी दोच्चं पुढविं पणिहाय बाहल्लेणं नो तुल्ला विसेसाहिया नो संखेज्जगुणा वित्थारेण नो तुल्ला विसेसहीणा नो संखेज्जगुणहीणा दोच्चा णं भंते पुढवी तच्चं पुढविं पणिहाय बाहल्लेणं किं तुल्ला एवं चेव भाणितव्वं एवं तच्चा चउत्थी पंचमी छट्ठी, छट्ठी णं भंते पुढवी सत्तमं पुढविं पणिहाय बाहल्लेणं किं तुल्ला विसेसाहिया संखेज्जगुणा एवं चेव भाणियव्वं सेवं भंते सेवं भंते । ० तच्चाए पडिवत्तिए नेरडअस्स पढमो उद्देसओ समत्तो . 'नेरइय' -बीओ-उद्देसो । [९५] कइ णं भंते पुढवीओ पन्नत्ताओ गोयमा सत्त पुढवीओ पन्नत्ताओ तं जहारयणप्पभा जाव अहेसत्तमा इमीसे णं भंते रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं केवतियं ओगाहित्ता हेट्ठा केवइयं वज्जित्ता मज्झे केवतिए केवतिया निरयावाससयसहस्सा पन्नत्ता गोयमा इमीसे णं रयणप्पभाए पुढवीए असीउत्तरजोयणसयसहस्सबाहल्लाए उवरिं एगं जोयणसहस्सं ओगाहित्ता हेहावि एग जोयणसहस्सं वज्जित्ता मज्झे अडहत्तरे जोयणसयसहस्से एत्थ णं रयणप्पभाए पुढवीए नेरइयाणं तीसं निरयावाससयसहस्साइं भवंतित्तिमक्खाया ते णं नरगा अंतो वट्टा बाहिं चउरंसा जाव असुभा नरएसु वेयणा एवं एएणं अभिलावेणं उवजूंजिऊण भाणियव्वं ठाणप्पयाणुसारेणं जत्थ जं बाहल्लं जत्थ जत्तिया वा नरयावाससयसहस्सा जाव अहेसत्तमाए पढवीए अहेसत्तमाए मज्झिमं केवतिए कति अनुत्तरा महइमहालया महानिरया पन्नत्ता एवं पुच्छितव्वं वागरेयव्वंपि तहेव छट्टि सत्तमासु काऊअगणिवण्णाभा भाणियव्वा । [९६] इमीसे णं भंते रयणप्पभाए पुढवीए नरका किंसंठिया पन्नत्ता गोयमा दुविहा पन्नत्ता तं जहा- आवलियपविट्ठा य आवलियबाहिरा य तत्थ णं जेते आवलिय पविट्ठा ते तिविहा पन्नत्ता तं जहा- वट्टा तंसा चउरंसा तत्थ णं जेते आवलियबाहिरा ते नानासंठाणसंठिया पन्नत्ता तं जहाअयकोट्ठसंठित्ता पिट्ठपणगसंठित्ता कंडूसंठिता लोहीसंठिता कडाहसंठिता थालीसंठिता पिहडगसंठिता किण्हसंठिता उडवसंठिता मुरवसंठिता मयंगसंठिता नंदिमयंगसंठिता आलिंगकसंठिता सुघोससंठिता दद्दरयसंठिता पणवसंठिता पडहसंठिता भेरिसंठिता झल्लरीसंठिता कुत्तुबकसंठिता नालिसंठिता एवं जाव तमाए, अहेसत्तमा णं भंते पुढवीए नरका वट्टे य तंसा य ।। [९७] इमीसे णं भंते रयणप्पभाए पुढवीए नरका केवतियं बाहल्लेणं गोयमा तिण्णि जोयणसहस्साइं, हेढघणा सहस्सं मज्झेझुसिरासहस्सं उप्पिं संकुइया सहस्सं एवं जाव अहेसत्तमाए इमीसे णं भंते रयणप्पभाए पुढवीए नरका केवतियं आयामविक्खंभेणं केवइयं परिक्खवेणं पन्नत्ता गोयमा दुविहा, संखेज्जवित्थडा य असंखेज्जवित्थडा य तत्थ णं जेते संखेज्जवित्थडा ते णं संखेज्जाइं जोयणसहस्साइं आयामविक्खंभेणं संखेज्जाइं जोयणसहस्साइं परिक्खेवेणं तत्थ णं जेते असंखेज्जवित्थडा ते णं असंखेज्जाइं जोयणसहस्साइं आयामविक्खंभेणं असंखेज्जाइं जोयणसहस्साइं परिक्खवेणं एवं जाव तमाए, अहेसत्तमां णं भंते पुच्छा गोयमा दुविहा-संखेज्जवित्थडे य असंखेज्जवित्थडा य तत्थ णं जेसे संखेज्जपडिवत्ति-३ दीपरत्नसागर संशोधितः] [29] [१४-जीवाजीवाभिगम
SR No.003727
Book TitleAgam 14 Jivajivabhigam Taiam Uvvangsuttam Mulam PDF File Without Correction
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages152
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy