________________
विजढपुव्वा सव्वपोग्गला विजढा गोयमा सव्वपोग्गलेहिं विजढपव्वा नो चेव णं सव्वपोग्गलेहिं विजढा एवं जावअधेसत्तमा ।
[९२] इमा णं भंते रयणप्पभा पुढवी किं सासता असासता गोयमा सिय सासता सिय असासता से केणटेणं भंते एवं वुच्चइ-सिय सासता सिय असासता गोयमा दव्वट्ठयाए सासता वणपज्जवेहिं गंधपज्जवेहिं रसपज्जवेहिं फासपज्जवेहिं असासता से तेणटेणं गोयमा एवं वच्चति-सिय सासता सिय असासता एवं जाव अधेसत्तमा, इमा णं भंते रयणप्पभा पुढवी कालतो केवच्चिरं होइ गोयमा न कयाइ न आसि न कयाइ नत्थि न कयाइ न भविस्सति भुविं य भवइ य भविस्सति य धुवा नियमा सासया अक्खया अव्वया अवद्वित्ता निच्चा एवं जाव अधेसत्तमा ।
[९३] इमीसे णं भंते रयणप्पभाए पुढवीए रयणस्स कंडस्स उवपिल्लातो चरिमंताओ हेढिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा एक्कं जोयणसहस्सं अवाधाए अंतरे पन्नत्ते इमीसे णं भंते रयणप्पभाए पुढवीए रयणस्स कडंस्स उवरिल्लातो चरिमंताओ वइरस्स कंडस्स उवरिल्ले चरिमंते एस णं केवतियं अवाधाए अंतरे पन्नत्ते गोयमाएक्कं जोयणसहस्सं, इमीसे णं भंते रयणप्पभाए पढवीए रयणस्स कंडस्स उवरिल्ला चरिमंताओ वइरस्स कंडस्स हेढिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा दो जोयणसहस्साइं अबाधाए अंतरे पन्नत्ते एवं कंडे-कंडे दो दो आलावगा जाव रितुस्स कंडस्स हेढिल्ले चरिमंते सोलस जोयणसहस्साइं अबाधाए अंतरे पन्नत्ते इमीसे णं भंते रयणप्पभाए पुढवीए रयणस्स कंडस्स उवरिल्लाओ चरिमंताओ पंकबहुलस्स कंडस्स उवरिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा सोलस जोयणसहस्साइं, हेडिल्ले चरिमंते एक्कं जोयणसयसहस्सं आवबहुलस्स उवरिल्ले एक्कं जोयणसयसहस्सं हेट्ठिल्ले चरिमंते असीउत्तरं जोयणसय-सहस्सं घणोदहिस्स उवरिल्ले असिउत्तरजोयणसयसहस्सं हेट्ठिल्ले चरिमंते दो जोयणसयसहस्साइं, इमीसे णं भंते रयणप्पभाए पुढवीए घणवातस्स उवरिल्ले चरिमंते दो जोयणसयसहस्साइं हेडिल्ले चरिमंते असंखेज्जाइं जोयणसयसहस्साइं इमीसे णं भंते रयणप्पभाए पुढवीए तनुवातस्स उवरिल्ले चरिमंते असंखेज्जाइं जोयणसयसहस्साइं अबाधाए अंतरे हेट्ठिल्लेवि असंखेज्जाइं जोयणसयसहस्साइं एवं ओवासंतरेवि,
दोच्चाए णं भंते पुढवीए उवरिल्लाओ चरिमंताओ हेढिल्ले चरिमंते एस णं केवतियं अबाधाए अंतरे पन्नत्ते गोयमा बत्तीसुत्तरं जोयणसयसहस्सं, दोच्चाए धणोदधिस्सुवरिल्ले चरिमंते एवं चेव हेडिल्ले चरिमंते बावण्णुत्तरं जोयणसतसहस्सं घणतनुवातोवासंतराणं जहा रयणाए, तच्चाए उवरिल्लाओ चरिमंताओ हेढिल्ले चरिमंते अट्ठावीसुत्तरं जोयणसतसहस्सं अबाधाए अंतरे पन्नत्ते घणोदधिस्स उवरिल्ले चरिमंते एवं चेव हेढिल्ले अडयालीसुत्तरं जोयणसतसहस्सं सेसं जहा रयणाए चउत्थीए हेतुल्लातो उवरिल्ले वीसुत्तरं जोयणसतसहस्सं अबाधाए अंतरे पन्नत्ते घणोदधिस्स उवरिल्ले एवं चेव हेट्ठिल्ले चत्तालीसत्तरं जोयणसतसहस्सं सेसं जहा रयणाए पंचमाए उवरिल्लातो हेट्ठिल्ले अट्ठारसुत्तरं जोयणसत-सहस्सं अबाधाए अंतरे पन्नत्ते घणोदधिस्स्वरिल्ले एवं चेव हेट्ठिम अद्वतीसुत्तरं जोयणसतसहस्सं सेसं जहा- रयणाए छट्ठीए उवरिमातो हेट्ठिमं सोलसुत्तरं जोयणसतसहस्सं अबाधाए अंतरे पन्नत्ते घणोदधिस्स उवरिमं एवं चेव हेडिल्ले छत्तीसुत्तरं जोयणसतसहस्सं सेसं जहा- रयणाए सत्तमाए हेडिल्लातो उवरिल्ले अदुत्तरं जोयणसतसहस्सं अबाधाए अंतरे पन्नत्ते घणोदधिस्स उवरिमं एवं चेव हेट्ठिमं
___अट्ठावीसुत्तरं पडिवत्ति-३
दीपरत्नसागर संशोधितः]
[28] -
[१४-जीवाजीवाभिगम]