SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ वित्तडे से णं एक्कं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं सोलस सहस्साइं दोण्णि य सत्तावीसे जोयणसए तिण्णि कोसे य अट्ठावीसं च धणुसतं तेरस य अंगुलाई अद्धंगुलयं च किंचिविसेसाधिए परिक्खेवेणं तत्थ णं जेते असंखेज्जवित्थडा ते णं असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं तत्थ णं जेते असंखेज्जवित्थडा ते णं असंखेज्जाई जोयणसहस्साइं आयामविक्खभेणं असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं इमीसे णं भंते रयणप्पाभाए पुढवीए नरया केरिसया वण्णेणं पन्नत्ता गोयमा काला कालोभासा गंभीरलोमहरिसा भीमा उत्तासणया परमकिण्हा वण्णेणं एवं जाव असत्तमा पुढवी | [९८] इमीसे णं भंते रयणप्पभाए पुढवीए नरका केरिसया गंधेणं पन्नत्ता गोयमा से जहानामए अहिमडेति वा गोमडेति वा सुणमडेति वा मज्जारमडेति वा मणुस्समडेति वा महिमा मूसगडेति वा आसमडेति वा हत्थिमडेति वा सीहमडेति वा वग्घमडेति वा विगमडेति वा दीवियमडेति वा मयकुहिय-विणट्ठ-कुणिमवावण्मदुरभिगंधे असुइविलीणविगय-बीभच्छदरिसणिज्जे किमिजालाउलसंसत्ते भवेयारूवे सिया नो इणट्ठे समट्ठे गोयमा इमीसे णं रयणप्पभाए पुढवीए नरगा एत्तो अणिट्ठतरका चेव अकंततरका चेव जाव अमणामतरका चेव गंधेणं पन्नत्ता एवं जाव अधेसत्तमाए पुढवीए इमीसे णं भंते रयणप्पभाए पुढवीए नरया केरिसया फासेणं पन्नत्ता गोयमा से जहानामए असिपत्तेइ वा खुरपत्तेइ वा कलंबचीरियापत्तेइ वा सत्तग्गेइ वा कुंतग्गेइ वा तोमरग्गेतिं नारायग्गेति वा सूलग्गेति वा ललग्गेति वा भिंडिमालग्गेति वा सूचिकलावेति वा विच्छुकंटएति वा कवियच्छ्रति वा इंगालेति वा जालेति वा मुम्मुरेति वा अच्चिति वा अलाएति वा सुद्धागणीइ व भवे एयारूवे सिया नो तिणट्ठे समट्ठे गोयमा इमीसे रयणप्पभाए पुढवीए नरगा एत्तो अणिट्ठतरका चेव जाव अमणातरका चेव फासे णं पन्नत्ता एवं अधेसत्तमाए पुढवीए इमीसे णं भंते रयणप्पभाए पुढवीए नरका केमहालया पन्नत्ता गोयमा अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वभंतर सव्वखुड्डाए वट्टे तेल्लापूवसंठाणसंठिते वट्टे रथचक्कवालसंठाणसंठिते वट्टे पुक्खरकण्णियासंठाणसंठिते वट्टे पडिपुन्नचंदसंठाणसंठिते एक्कं जोयणसतसहस्सं आयामविक्खंभेणं जाव किंचिविसेसाहिए परिक्खेवेणं देवे णं महिड्ढीए जाव इणामेवइणामेत्तिंकट्टु इमं केवलकप्पं जंबुद्दीवं दीवं तिहिं अच्छरानिवाएहिं तिसत्तक्खुत्तो अनुपरियट्टित्ताणं हव्वमागच्छेज्जा से णं देवे ताए उक्किट्ठाए जाव दिव्वाए देवगतीए वीतिवयमाणे - वीतिवयमाणे जहण्णेणं एगाहं वा दुयाहं वा तियाहं वा उक्कोसेणं छम्मासेणं वीतिवएज्जा- अत्थेगतिए वीतिवएज्जा अत्थेगतिए नो वीतिवएज्जा एमहालता णं गोयमा इमीसे णं रयणप्पभाए पुढवीए नरगा पन्नत्ता एवं जाव अधेसमा नवरंअधेसत्तमाए अत्थेगतियं नरगं वीतिवएज्जा अत्थेगइए नरगे नो वीतिवएज्जा । [९९] इमीसे णं भंते रयणप्पभाए पुढवीए नरगाकिंमया पन्नत्ता गोयमा सव्ववइरामया पन्नत्ता तत्थ णं नरएसु बहवे जीवा य पोग्गला य अवक्कमंति विउक्कमंति चयंति उववज्जंति सा णं ते नरगा दव्वट्ठयाए वण्णपज्जवेहिंजावफासपज्जवेहिं असासया एवं जाव अहेसत्तमाए । [१००]इमीसे णं भंते रयणप्पभाए पुढवीए नेरइया कतोहिंतो उववज्जंति किं असण्णीहिंतो उववज्जंति सरीसिवेहिंतो, पक्खीहंतो, चउप्पएहिंतो, उरगेहिंतो, हत्थियाहिंतो, मच्छमणुएहिंतो उववज्जंति गोयमा असण्णीहिंतो उववज्जंति जाव मच्छमणुएहिंतो वि उववज्जंति । [१०१] असण्णी खलु पढमं दोच्चं च सीरसिवा ततिया पक्खी । पडिवत्ति- ३ [दीपरत्नसागर संशोधितः ] [30] [१४- जीवाजीवाभिगमं ]
SR No.003727
Book TitleAgam 14 Jivajivabhigam Taiam Uvvangsuttam Mulam PDF File Without Correction
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages152
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 14, & agam_jivajivabhigam
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy