________________
[९०] इमीसे णं भंते रयणप्पभाए पुढवीए घणोदधिवलए केवतियं बाहल्लेणं पन्नत्ते गोयमा छ जोयणाणि बाहल्लेणं पन्नत्ते सक्करप्पभाए पुढवीए घणोदधिवलए केवतियं बाहल्लेणं पन्नत्ते गोयमा सतिभागाइं छजोयणाइं बाहल्लेणं, वालुयप्पभाए गोयमा तिभागूणाई सत्त जोयणाइं बाहल्लेणं, एवं एतेणं अभिलावेणं-पंकप्पभाए सत्त जोयणाइं बाहल्लेणं, धूमप्पभाए सतिभागाइं सत्त जोयणाइं तमतमप्पभाए अट्ठ जोयणाइं इमीसे णं भंते रयणप्पभाए पुढवीए घणवायवलए केवतियं बाहल्लेणं पन्नत्ते गोयमा अद्धपंचमाइं जोयणाइं बाहल्लेणं सक्करप्पभाए पुच्छा गोयमा कोसूणाई पंच जोयणाई बाहल्लेणं एवं एतेणं अभिलावेणंवालुयप्पभाए पंच जोयणाई बाहल्लेणं पंकप्पभाए सक्कोसाइं पंच जोयणाई बाहल्लेणं धूमप्पभाए अद्धछट्ठाई जोयणाई बाहल्लेणं तमप्पभाए कोसूणाई छ जोयणाई बाहल्लेणं अहेसत्तमाए छ जोयणाई बाहल्लेणं इमीसे णं भंते रयणप्पभाए पुढवीए तनुवायवलए केवतियं बाहल्लेणं पन्नत्ते गोयमा छक्कोसेणं बाहल्लेणं, एवं एतेणं अभिलावेणं-सक्करप्पभाए सतिभागे छक्कोसे बाहल्लेणं वालुयप्पभाए तिभागूणे सत्तकोसं बाहल्लेणं पंकप्पभाए पुढवीए सत्तकोसं बाहल्लेणं धूमप्पभाए सतिभागे सत्तकोसे बाहल्लेणं तमप्पभाए तिभागूणे अट्ठकोसे बाहल्लेणं अधेसत्तमाए पुढवीए अट्ठकोसे बाहल्लेणं इमीसे णं भंते रयणप्पभाए पुढवीए घणोदधिवलयस्स छज्जोयण-बाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स अत्थि दव्वाइं वण्णतो काल-नील-लोहित-हालिद्द-क्किलाइं जाव हंता अत्थि ।
सक्करप्पभाए णं भंते पुढवीए घणोदधिवलयस्स सतिभागछजोयणबाहल्लस्स खेत्तच्छेदेणं छिज्जमाणस्स जाव हंता अत्थि एवं जाव अधेसत्तमाए जं जस्स बाहल्लं इमीसे णं भंते रयणप्पभाए पढवीए घणवातवलयस्स अद्धपंचमजोयणबाहल्लस्स खेत्तच्छेदेणं छिज्जमाणस्स जाव हंता अत्थि एवं अत्थि एवं जाव अहेसत्तमाए जं जस्स बाहल्लं एवं तनुवायवलयस्सवि जाव अधेसत्तमाए जं जस्स बाहल्लं इमीसे णं भंते रयणप्पभाए पुढवीए घणोदधिवलए किसंठिते पन्नत्ते गोयमा वट्टे वलयागारसंठाणसंठिते पन्नत्ते जे णं इमं रयणप्पभं पुढविं सव्वतो संपरिक्खिवित्ताणं चिट्ठति इमीसे णं भंते रयणप्पभाए पुढवीए घणवातवलए किसंठिते पन्नत्ते गोयमा वट्टे वलयागार, जे णं इमीसे णं रयणप्पभाए पुढवीए धणोदधिवलयं सव्वतो समंता संपरिक्खिवित्ताणं चिट्ठइ एवं जाव अहेसत्तमाए घणवातवलए, इमीसे णं भंते रयणप्पभाए पुढवीए तनुवातवलए किसंठिते पन्नत्ते गोयमा वट्टे वलयागार जे णं इमीसे रयणप्पभाए पुढवीए घनवातवलयं सव्वतो समंता संपरिक्खिवित्ताणं छिट्टइ एवं जाव अधेसत्तमाए तनवातवलए इमा णं भंते रयणप्पभा पढवी केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं पन्नत्ता गोयमा असंखेज्जाइं जोयणसहस्साइं आयाम-विक्खंभेणं असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं पन्नत्ते एवं जाव अधेसत्तमा इमा णं भंते रयणप्पभा पुढवी अंते य मज्झे य सव्वत्थ समा बाहल्लेणं पन्नत्ता हंता गोयमा एवं जाव अधेसत्तमा ।
[९१] इमीसे णं भंते रयणप्पभाए पुढवीए सव्वजीवा उववण्णपुव्वा सव्वजीवा उववण्णा गोयमा इमीसे णं रयमप्पभाए पढवीए सव्वजीवा उववण्णपव्वा नो चेवणं सव्वजीवा उववण्णा एवं जाव अहेसत्तमाए इमा णं भंते रयणप्पभा पुढवी सव्वजीवेहिं विजढपुव्वा सव्वजीवेहिं विजढा गोयमा इमा णं रयणप्पभा पुढवी सव्वजीवेहिं विजढपुव्वा नो चेव णं सव्वजीवविजढा एवं जाव अधेसत्तमा इमीसे णं भंते रयणप्पभाए पुढवीए सव्वपोग्गला पविठ्ठलुव्वा सव्वपोग्गला पविट्ठा गोयमा सव्वपोग्गला पविठ्ठपुव्वा नो चेव णं सव्वपोग्गला पविट्ठा एवं जाव अधेसत्तमाए, इमा णं भंते रयणप्पभा पुढवी सव्वपोग्गलेहिं पडिवत्ति-३
दीपरत्नसागर संशोधितः]
[27]
[१४-जीवाजीवाभिगम]