________________
[८७] इमीसे णं भंते रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सबाहल्लाए खेत्तच्छेएणं छिज्जमाणीए अत्थि दव्वाइं वण्णतो काल-नील-लोहित-हालिद्द-सुक्किलाइं गंधतो सुरभिगंधाई दुब्भिगंधाइं रसतो तित्त-कडुय-कसाय-अंबिल-महुराई फासतो कक्खड-मउय-गरुय-लहु-सीत-उसिण-निद्ध-लुक्खाई संठाणतो परिमंडल-वट्ट-तंस-चउरंस-आययसंठाणपरिणयाइं अण्णमण्णबद्धाइं अण्णमण्णपुट्ठाइं अण्णमण्णओगाढाइं अण्णमण्णसिणेहपडिबद्धाइं अण्णमण्णघडत्ताए चिट्ठति हंता अत्थि इमीसे णं भंते रयणप्पभाए पुढ पीए खरकंडस्स सोलसजोयणसहस्सबाहलस्स खेत्तच्छेएणं छिज्जमाणस्स अत्थि दव्वाइं जाव हंता अत्थि, इमीसे णं भंते रयणप्पभाए पढवीए रयणनामगस्स कंडस्स जोयणसहस्सबाहल्लस्स खेत्तच्छेएणं छिज्जमाणस्स तं चेव जाव हंता अत्थि एवं जाव रिहस्स इमीसे णं भंते रयणप्पभाए पुढवीए पंकबहुलस्स कंडस्स चउरासीजिजोयणसहस्सबाहलस्स खेत्तच्छेएणं छिज्जमाणस्स तं चेव एवं आवबहुलस्सवि असीतिजोयणसहस्सबाहल्लस्स इमीसे णं भंते रयणप्पभाए पुढवीए घणोदधिस्स वीसं जोयणसहस्सबालहस्स खेत्तच्छेएणं तहेव एवं घणवातस्स असंखेज्जजोयणसहस्सबाहलस्स तहेव तणुवतस्स ओवसंतरस्सवि तं चेव सक्करप्पभाए णं भंते पुढवीए बत्तीसुत्तरजोयणसतसहस्सबाहल्लाए खेत्तच्छेएणं छिज्ज-माणीए अत्थि दव्वाइं वण्णतो जाव अण्णमण्णघडत्ताए चिट्ठति हंता अत्थि एवं घणोदहिस्स वीसजोयण-सहस्सबाहल्लस्स घणवातस्स असंखेज्जजोयणसहस्सबाहल्लस्स एवं जाव ओवासंतरस्स जहासक्कर-प्पभाए एवं जाव अहेसत्तमाए |
[८८] इमा णं भंते रयणप्पभा पुढवी किंसंठिता पन्नत्ता गोयमा झल्लरि संठिता पन्नत्ता इमीसे णं भंते रयणप्पभाए पुढवीए खरकंडे किसंठिते पन्नत्ते गोयमा झल्लरिसंठिते पन्नत्ते रयणकंडे किसंठिते पन्नत्ते गोयमा झल्लरिसंठिए पन्नत्ते एवं जाव रिटे एवं पंकबहुलेवि एवं आवबहलेवि घणोदधीवि घणवाएवि तनुवाएवि ओवासंतरेवि-सव्वे झल्लरि-संठिता पन्नत्ता सक्करप्पभा णं भंते पुढवि किसंठिता पन्नत्ता गोयमा झल्लरिसंठिता पन्नत्ता सक्क-रप्पभाए णं भंते पुढवीए घणोदधी झल्लरिसंठिते पन्नत्ते एवं जाव ओवासंतरे जहा- सक्करप्पभाए एवं जाव अहेसत्तमाएविं ।
[८९] इमीसे णं भंते रयणप्पभाए पुढवीए पुरत्थिमिल्लाओ चरिमंताओ केवतियं अबाधाए लोयंते पन्नत्ते गोयमा दुवालसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते एवं दाहिणिल्लातो पच्चत्थिमिल्लातो उत्तरिल्लातो सक्करप्पभाए णं भंते पुढवीए पुरथिमिल्लातो चरिमंतातो केवतियं अबाधाए लोयंते पन्नत्ते गोयमा तिभागूणेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते एवं चउद्दिसिंपि वालुयप्पभाए णं भंते पुढवीए पुरथिमिल्लातो पुच्छा गोयमा सतिभागेहिं तेरसहिं जोयणेहिं अबाधाए लोयंते, एवं चउद्दिसिपि एवं सव्वासिं चउसुवि दिसासु पुच्छितव्वं-पंकप्पभाए चोद्दसहिं जोयणेहिं अबाधाए लोयंते, पंचमए तिभागूणेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते, छट्ठीएसतिभागेहिं पन्नरसहिं जोयणेहिं अबाधाए लोयंते, सत्तमीए सोलसहिं जोयणेहिं अबाधाए लोयंते पन्नत्ते एवं जाव उत्तरिल्लातो इमीसे णं भंते रयणप्पभाए पुढवीए पुरथिमिल्ले चरिमंते कतिविधे पन्नत्ते गोयमा तिविहे तं जहा- घणोदधिवलए घणवातवलए तनुवातवलए इमीसे णं भंते रयणप्पभाए पुढवीए दाहिणिल्ले चरिमंते कतिविधे, गोयमा तिविधे पन्नत्ते तं जहा- घणोदधिवलए घणवायवलए तनवायलए एवं जाव उत्तरिल्ले एवं सव्वासिं जाव अधेसत्तमाए उत्तरिल्ले । पडिवत्ति-३
दीपरत्नसागर संशोधितः]
[26]
[१४-जीवाजीवाभिगम]