SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ बीमो वक्खारो ३८५ विलिया वेड्डा भीया तुसिणीया विणओणया चिट्ठति ॥ ६३. णाभिस्स णं कुलगरस्स मरुदेवाए भारियाए कुच्छिसि, एस्थ णं उसहे णामं अरहा कोसलिए पढमराया पढमजिणे पढमकेवली पढमतित्थकरे पढमधम्मवरचक्कवट्टी समुप्पज्जित्था॥ ६४. तए णं उसमे अरहा कोसलिए वीसं पुव्वसयसहस्साई कुमारवासमज्झावसई', अज्झावसित्ता तेवट्टि पुव्वसयसहस्साई महारायवासमज्झावसइ, तेवढेि पुव्वसयसहस्साई महारायवासमज्झावसमाणे लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावतरि कलाओ', चोसट्टि महिलागुणे सिप्पसयं च कम्माणं तिण्णि वि पयाहियाए उवदिसइ, उवदिसित्ता पुत्तसयं रज्जसए अभिसिंचइ, अभिसिंचित्ता तेसीइं पुन्वसयसहस्साई महारायवासमज्झावसइ, अज्झावसत्ता जेसे गिम्हाणं पढमे मासे पढमे पक्खे चित्तवहुले, तस्स णं चित्तबहुलस्स णवमीपक्खेणं दिवसस्स पच्छिमे भागे चइत्ता हिरणं चइत्ता सुवण्णं चइत्ता कोसं च इत्ता कोट्ठागारं चइत्ता बलं चइत्ता वाहणं चइत्ता पुरं चइत्ता अंतेउरं चइत्ता विउलधण-कणग-रयण-मणि-मोत्तिय-संख-सिल-प्पवाल-रत्तरयण-संतसार-सावइज्जं विच्छड्डयित्ता विगोवइत्ता दाय' दाइयाणं परिभाएत्ता सुदंसणाए सीयाए सदेवमणुयासुराए परिसाए समणुगम्ममाणमग्गे संखिय-चक्किय-णंगलिय-मुहमंगलिय-पूस माणव'वद्धमाणगआइक्खग'-लंख-मंख-घंटियगणेहि', [गणा?] ताहिं इटाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहि ओरालाहिं कल्लाणाहि सिवाहिं धण्णाहिं मंगल्लाहिं सस्सिरिया हिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं कण्णमणणिव्वुइकरीहिं अपुणरुत्ताहिं अट्ठसइयाहि वग्ग हिं अणवरयं अभिणंदंता य अभिथुणता य एवं वयासी-जय जय नंदा'! जय जय भद्दा ! धम्मेणं, अभीए परीसहोवसग्गाणं, खंतिखमे भयभेरवाणं, धम्मे ते अविग्धं भवउत्ति कटु अभिणंदंति य अभिथणंति य ॥ ६५. तए णं उसभे अरहा कोसलिए णयणमालासहस्सेहिं पेच्छिज्जमाणे-पेच्छिज्जमाणे" •हिययमालासहस्सेहिं अभिणंदिज्जमाणे-अभिणंदिज्जमाणे मणोरहमालासहस्सेहि १. संचिट्ठति (अ,ब,स)। २. कुमारमासमझे वसति (अ,क,ख,त्रि,प,स, पूर्व, शाव,हीव); °मझावसति (पुवृपा,शावृपा) अग्रेपि एवमेव। ३. द्रष्ट व्यं औपपातिकस्य कलाविषयकं परि शिष्टम् । ४, रयणरत्त (क,ख,स)। ५. दाणं (त्रि)। ६. पूसमाणग (क,ख,त्रि,ब,स) । ७. आईख (ब) 1 ८. पडियगणेहिं (ब); औपपातिके (सू०६८) खंडियगणा' इति प्रथमान्तः पाठो विद्यते। अत्रापि प्रथमान्त एव पाठो युक्तोस्ति, किन्तु आदर्शषु तादृशः पाठो नोपलभ्यते, अतएव उपाध्यायशान्तिचन्द्रेण इत्युल्लिखितम्-सूत्रे च आर्षत्वात् प्रथमार्थे तृतीया । ६. दीर्घत्वं च प्राकृतत्वात् (ही)। १०. सं० पा०---पेन्छिज्जमाणे एवं जाव णिग्गच्छइ जहा ओववाइए जाव आउलबोलबहुलं। अस्य पाठसंक्षेपस्य पूर्त्यर्थं औपपातिकस्य निर्देशः कृतोस्ति । असौ राठः औपपातिकसूत्रं वृत्तिगतवाचनान्तरं तथा प्रस्तुतसूत्रस्य वृत्तित्रयं सम्मुखीकृत्य पूरितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy