SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ ३८४ जंबुद्दीवपण्णत्ती ५५. सा णं समा तिहा विभज्जई'–पढमे तिभाए, मज्झिमे तिभाए, पच्छिमे तिभाए । ५६. जंबुद्दीवे णं भंते ! दीवे इमीसे ओस प्पिणीए सुसमदुस्समाए समाए पढममज्झिमेसु तिभाएस भरहस्स वासस्स केरिसए आगारभावपडोयारे होत्था ? गोयमा ! वहुसमरमाणिज्जे भूमिभागे होत्था, सो चेव गमो यन्वो', णाणत्तं-दो धणुसहस्साई उड्ढं उच्चत्तेणं, तेसि च मणुयाणं च उसढि पिट्ठिकरंडुगा, चउत्थभत्तस्स आहारत्थे समुप्पज्जइ, ठिई पलिओवम, एगूणासीइं राइंदियाइं सारक्खंति संगोवेंति जाव देवलोगपरिग्गहिया णं ते मणुया पण्णता समणाउसो! ॥ ५७. तीसे णं भंते ! समाए पच्छिमे तिभाए भरहस्स वासस्स के रिसए आगारभावपडोयारे होत्था? गोयमा ! वहुसमरमणिज्जे भूमिभागे होत्था, से जहाणामए आलिंगपुक्खरे इ वा जाव' णाणाविह पंचवणेहिं मणीहिं तणेहि य उवसोभिए, तं जहाकित्तिमेहि चेव अकित्तिमेहिं चेव ॥ ५८. तीसे णं भंते ! समाए पच्छिमे तिभागे भरहे वासे मणुयाणं केरिसए आगारभावपडोयारे होत्था ? गोयमा! तेसिं मणुयाणं छविहे संघयणे, छविहे संठाणे, वहूणि धणुसयाणि उद्धं उच्चत्तेणं, जहणेणं संखेज्जाणि वासाणि, उक्कोसेणं असंखेज्जाणि वासाणि आउयं पालेति, पालेता अप्पेगइया णि रयगामी, अप्पेगइया तिरियगामी, अप्पेगइया मणुस्सगामी, अप्पेगइया देवगामी, अप्पेगइया सिझंति बुज्झति मुच्चंति परिणिव्वंति° सव्वदुक्खाणमंत करेंति ॥ ५६. तीसे णं समाए पच्छिमे तिभाए पलिओवमट्ठभागावसेसे, एत्थ णं इमे पण्णरस कुलगरा समुप्पज्जित्था, तं जहा–सम्मुती पडिस्सुई सीमंकरे सीमंधरे खेमंकरे खेमंधरे विमलवाहणे चक्खुमं जसमं अभिचंदे चंदाभे पसेणई मरुदेवे णाभी उसमे त्ति ॥ ६०. तत्थ णं सम्मुति -पडिस्सुइ-सीमकर-सीमंधर-खेमंकराणं-- एतेसि पंचव्हं कुलगराणं हक्कारे णामं दण्डणीई होत्था । ते णं मण्या हक्कारेणं दंडेणं हया समाणा लज्जिया विलिया वेड्डा" भीया तुसिणीया विणओणया चिट्ठति ।। ६१. तत्थ णं खेमंधर-विमलवाहण-चक्खुम-जसम-अभिचंदाणं—एतेसि णं पंचण्हं कुलगराणं मक्कारे णामं दंडणीई होत्था । ते णं मणुया मक्कारेणं दंडेणं हया समाणा लज्जिया विलिया वेड्डा भीया तुसिणीया बिणओणया चिट्ठति ॥ ६२. तत्थ णं चंदाभ-पसेणइ-मरुदेव-णाभि-उसभाणं--एतेसि णं पंचण्हं कुल गराणं धिक्कारे णामं दंडशीई होत्था। ते णं मणुया धिक्कारेणं दंडेणं या समाणा लज्जिया १.भिज्जति (अ,क,ख,त्रि,ब,स)। २. पुच्छा (अ,क,ख,त्रि,प,ब) । ३. जं ।७-५०। ४. मणुयगणा (अ,क,ख,त्रि,ब,स)। ५. एतादशे सूत्रसंरचने क्वचिदेव 'भते' इति पदं आदर्शेषु लभ्यते । ६. जी० ३।२७७1 ७. ते मनुजा इत्यध्याहार्यम् (ही)। ८.सं. पा.---- सिझंति जाव सव्वदुक्खाणमंतं। ६. सुमती (त्रि,प,स,शाव,हीव,पुवृपा) । १०. सुमति (त्रिप)। ११. वड्डा (ख)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy