SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ३८६ जंबुद्दीवपण्णत्ती विच्छिप्पमाणे-विच्छिप्पमाणे वयणमालासहस्सेहिं अभिथुव्वमाणे-अभिथुव्वमाणे कंतिसोहगगुणेहिं पत्थिज्जमाणे-पत्थिज्जमाणे वहूणं नरनारीसहस्साणं दाहिणहत्थेणं अंजलिमालासहस्साइं पडिच्छमाणे-पडिच्छमाणे मंजुमंजुणा घोसेणं आपडिपुच्छमाणे-आपडिपुच्छमाणे भवणपंतिसहस्साइं समइच्छमाणे - समइच्छमाणे तंतीतल तालतुडियगीयवाइयरवेणं महुरेणं मणहरेणं जयसदुग्घोसविसएणं मंजुमंजुणा धोसेणं अपडिबुज्झमाणे कंदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवणदेवकुलसिंघाडग -तिगच उक्कचच्चरआरामुज्जाणकाणणसभापवापदेसभागे पडिसुयासयसहस्ससंकुलं करेंते यहेसियहत्थिगुलगुलाइयरहरणघणसद्दमीसएणं महया कलकलरवेण जणस्स महुरेणं पूरयंते सुगंधवरकुसुमचुण्णउव्विद्धवासरेण कविलं नभं करेंते कालागुरुकंदरुक्कतुरुक्कधव निवहेणंजीवलोगमिव वासयंते समंतओ खुभियचक्कवालं . पउरजणबालं वुड्ढयपमुइयतुरियपहाविय - विउल° आउलबोलबहुलं णभं करेंते विणीयाए रायहाणीए मज्झमज्झेणं णिम्गच्छइ, णिग्गच्छिता आसिय-संमज्जिय-सित्तसुइकपुप्फोवयारकलियं सिद्धत्थवणविउल रायमगं करेमाणे हयगयरहपहकरेण पाइक्कचडकरेण य मंद मंदाय' उद्धत रेणुयं करेमाणे-करेमाणे जेणेव सिद्धत्थवणे उज्जाणे जेणेव असोगवरपायवे तेणेव उवागच्छति, उवागच्छित्ता असोगवरपायवस्स अहे सीयं ठवेइ, ठवेत्ता सीयाओ पच्चोरुहइ, पच्चोरुहित्ता सयमेवाभरणालंकारं ओमुयइ, ओमुइत्ता सयमेव चउहि अट्टाहिं' लोयं करेइ, करेत्ता छठे भत्तेणं अपाणएणं आसाढाहि णक्खत्तेणं जोगमुवागएणं उग्गाणं भोगाणं राइण्णाणं खत्तियाणं च उहि सहस्सेहिं सद्धि एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वइए । ६६. उसभे णं अरहा कोसलिए संवच्छरं साहियं चीबरधारी होत्था, तेण परं अचेलए।। ६७. जप्पभिई च गं उसभे अरहा कोसलिए मुंडे भवित्ता अगाराओ अणगारियं पव्वइए, तप्पभिई च णं 'उसभे अरहा कोसलिए णिच्चं वोसट्टकाए चियत्तदेहे जे केइ उवसग्गा उप्पज्जति, तं जहा-दिव्वा वा' 'माणुस्सा वा तिरिक्खजोणिया वा पडिलोमा वा अणुलोमा वा । तत्थ पडिलोमा-वेत्तेण वा 'तयाए वा छियाए वा लयाए वा कसेण वा काए आउट्रेज्जा, अणुलोमा-बंदेज्ज वा निमंसेज्ज वा सक्कारेज्ज वा सम्माणेज्ज वा कल्लाणं मंगलं देवयं चेइयं° पज्जुवासेज्ज वा ते सव्वे' सम्म सहइ 'खमइ तितिक्खइ° १. मंदं (क,ख,त्रि,प,स)। स, पुत्र); के पुचिदादर्गेषु 'उस भस्स णं अरहओ २. उद्धरेणुयं (अ,ब)। कोसलिए वो टुकाए' इत्यादि पाठो दृश्यते ३. मुट्ठीहि (क); मुढाहिं (ब)। तत्रान्वयाभावात विभक्तिपरिणामो लेखकदोषो ४. 'आसाढाहिं' ति आषाढशब्देन उत्तरापाढा पदैक वान्यथा संगति वा घटनीया (ही)। देशे पदसमुदायोपचारात् 'पंच उत्तरासाढे' त्ति ६. सं० पा०—दिवा वा जाव पहिलोमा। वक्ष्यमाणत्वाच्च बहुत्वमापत्वात् सूत्रान- ७. सं० पा. वेत्तेण वा जाव कसेण । लोम्याच्च उत्तराषाढानक्षत्रण योगमुपागते- ८. सं० पा०-वंदेज्ज वा जाव पज्जुवासेज्ज। नाच्चिन्द्रेणेति योज्यम् (ही)। ६. उत्पन्नानिति गम्यम् (ही)। ५. उसभस्स अरहमओ कोसलियस्स (अ,क,ख,प, १०. सं० पा०--सहइ जाव अहियासेइ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy