SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ बीमो वक्खारो ३९३ सारक्खंति संगोवेंति, सारविखत्ता संगोवेत्ता कासित्ता छीइत्ता जंभाइत्ता अक्किट्ठा अव्वहिया अपरिताविया कालमासे कालं किच्चा देवलोएसु उववज्जति, देवलोगपरिग्गहा णं ते मणुया पण्णत्ता समणाउसो ! ॥ ५०. तीसे णं समाए भरहे वासे कइविहा मणुस्सा अणुसज्जित्था ? गोयमा ! छविहा, तं जहा -पम्ह [पम्मा ?] गंधा' मियगंधा' 'अममा तेतली सहा सणिचारी" ॥ ५१. तीसे णं समाए चउहि सागरोवमकोडाकोडीहिं काले वीइक्कते अणंतेहिं वण्णपज्जवेहिं अणंतेहिं गंधपज्जवेहि अणंतेहिं रसपज्जवेहि अणंतेहिं फासपज्जवेहि अणंतेहिं संघयणपज्जवेहि अणंतेहिं संठाणपज्जवेहि अणंतेहिं उच्चत्तपज्जवेहि अणंतेहिं आउपज्जवेहि अणंतेहिं गरुयलहुयपज्जवेहि अणंतेहिं अगरुयल हुयपज्जवेहि अणंतेहिं उढाण-कम्म-बलवीरिय-पुरिसक्कार-परक्कमपज्जवेहिं अणंतगुणपरिहाणीए परिहायमाणे-परिहायमाणे, एत्थ णं सुसमा णामं समा काले पडिज्जिसु समणा उसो ! ॥ ५२. जंबुद्दीवे णं भंते ! दीवे इमीसे ओस प्पिणीए सुसमाए समाए उत्तमकटुपत्ताए भरहस्स वासस्स केरिसए आगारभावपडोयारे होत्था ? मोयमा ! बहुसमरमाणिज्जे भूमिभागे होत्था, से जहाणामए आलिंगयुक्खरेइ वा, तं चेव जं सुस मसुसमाए पुव्ववणियं', णवरं—णाणत्तं चउधणुसहस्समूसिया एगे अट्ठावीसे पिट्टिकरंडुकसए छट्ठभत्तस्स आहारट्ठ, चउसट्टि राइंदियाइं सारवखंति, दो पलिओवमाइं आऊ, सेसं तं चेव ।। ५३. तीसे णं समाए चउन्विहा मणुस्सा अणुसज्जित्था, तं जहा-एका पउरजंघा कुसुमा सुसमणा ।। ५४. तीसे णं समाए तिहिं सागरोवमकोडाकोडीहिं काले वीइक्कते अणतेहिं वण्णपज्जवेहि अणंतेहिं गंधपज्जवेहि अणंतेहिं रसपज्जवेहि अणंतेहिं फासपज्जवेहि अणंतेहिं संघयणपज्जवेहिं अणंतेहिं संठाणपज्जवेहि अणंतेहिं उच्चत्तपज्जवेहि अणंतेहिं आउपज्जवेहिं अणंतेहि गरुयलहुयपज्जवेहि अणंतेहिं अगरुयलहुयपज्जवेहिं अणंतेहि उट्ठाणकम्म वल-वीरिय-पुरिसक्कार-परक्कमपज्जवेहि अणंतगुणपरिहाणीए 'परिहायमाणे-परिहायमाणे" एत्थ णं सुसमदुस्समा णामं समा काले पडिज्जिसु समणाउसो ! ।। १. पउमगंधा (जी. ३१६३१); द्रष्टव्य: तस्यैव पादटिप्पणम् । २. विगयगंधा (अ,क,ख,स); भिगमयगंधा (त्रि)। ३. अम या सहीए ताली साणिच्चारी (अ,ब)। ४. अगुरुलहु° (त्रि,प)। ५. उत्तिमट्टपत्ताए (अ,ब); उत्तिमकट्ठपत्ताए (क,स,हीवृ); उत्तमट्टपत्ताए (त्रि) । ६. जं १७-५०1 ७. आउं (अ,क,त्रि,ब,स)। ८. सं० पा०-वण पज्जवेहिं जाव अणंतगुण! ६. परिहायमाणी २ (अ,क,ख,त्रि,प,ब,स) ५१ सूत्रस्थानुसारेण परिहायमाणे' इति पाठो युक्तोस्ति, हीरविजयवृत्तौ पुण्यसागरवृत्तौ च परिहीयमानः' इति व्याख्यातमस्ति, 'उपाध्यायशान्तिचन्द्रेण परिहायमाणी' पाठ एव व्याख्यात:---नवरं परिहायमाणी इत्यत्र स्त्रीलिङ्गनिर्देश: समाविशेषणार्थस्तेन समाकालं इति पदद्वयं पृथम् मन्तव्यम् अयमेवाशयः सूत्रकृता 'सा णं समे' त्युत्तरसूत्र प्रादुश्चक्रे इति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy