SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ ५८४ जंबुद्दीवपण्णत्ती अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ वसहरूवधारीणं' देवाणं पच्चथिमिल्लं बाहं परिवहति । चंदविमाणस्स णं उत्तरेणं सेयाणं सुभगाणं सुप्पभाणं तरमल्लिहायणाणं' हरिमेलामउलमल्लियच्छाणं चंचुच्चियललियपुलियचलचवलचंचल गईणं लंघणवग्गणधावणधोरणतिवइजइणसिक्खियगईणं ललंत-'लाम-गललाय"-बरभूसणाणं सुण्णयपासाणं संगयपासाणं सुजायपासाणं पीवरवट्रियसूसंठियकडीणं ओलंवपलबलक्खणपमाण जुत्तरमणिज्जवालपच्छाणं तणसुहमसुजायणिद्धलोमच्छविहराणं मिउविसयसुहमलक्खणपसत्थविकिण्णकेसरवालिहराण' ललंतथासगल लाडवरभूसणाणं मुहमंडग-ओचूलग-चामर-थासग-परिमंडियकडीणं तवणिज्जखुराणं तवणिज्जजीहाणं तवणिज्जतालुयाणं तवणिज्जजोत्तगसुजोइयाणं कामगमाणं •पोइगमाणं मणोगमाणं" मणोरमाणं अमियगईणं अमियबलवीरियपुरिसक्कारपरक्कमा महया यहेसियकिलकिलाइयरवेणं मणहरेणं पूरता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ हयरूवधारीणं देवाणं उत्तरिल्लं बाहं परिवहति । गाहा --- सोलसदेवसहस्सा, हवंति चंदेसु चेव सूरेसु । अद्वैव सहस्साई, एक्केककभी गहविमाणे ॥१॥ चत्तारि सहस्साई, णक्खत्तमि य हवंति इक्किक्के । दो चेव सहस्साई, तारारूवेक्कमेक्कमि ॥२॥ १७६. एवं सूरविमाणाणं जाव तारारूवत्रिमाणाणं, णवरं -एस देवसंघाए। १८०. एएसि णं भंते ! चंदिम-सूरियगहगण-णक्खत्त-तारारूवाणं कयरे सव्वसिग्घगई ? कयरे सवसिग्घगईतराए चेव ? गोयमा! चंदेहितो सूरा सव्वसिग्घगई, सुरेहितो गहा सिग्घगई, गहेहिंतो णक्खत्ता सिग्घगई, णक्खत्तेहितो तारारूवा सिग्घगई, सव्वप्पगई, चंदा, सबसिग्घगई तारारूवा।। १८१. एएसि णं भंते ! चंदिम-सूरिय-गहगण-णक्खत्त-तारारूवाणं कयरे सव्वमहिड्डिया? कयरे सव्वप्पिड्डिया' ? गोयमा ! तारारूवेहितो णक्खत्ता महिड्डिया, णक्खत्तेहितो गहा महिड्डिया, गहेहितो सूरिया महिड्डिया, सूरेहितो चंदा महिड्डिया, सव्वप्पिड्डिया तारारूवा, सव्वमहिड्डिया चदा।। १८२. जंबुद्दीवे णं भंते ! दीवे ताराए य ताराए य केवइए अबाहाए अंतरे पण्णत्ते ? गोयमा! दुविहे पण्णत्ते, तं जहा—'वाघाइए य निव्वाघाइए" य । निव्वा १. उसभ° (त्रि)। ८. सं० पा०-कामगमाणं जाव मणोरमाण। २. वर° (अ,क,त्रि,ब,साही)। ९. वहति (अ,खत्रि,ब,हीव)। ३. लासगललाम (म',क,ख,त्रि,ब,पुतहीवृ); °ललाम १०. इक्किक्कस्स (त्रि)। ११. सव्वप्पड्ढिया (त्रि)। ४. विच्छिण्णकेसरवालिहराणं (प,शाव) । १२. तारारूवस्स (क)। ५. ललंतलामग° (अ,क,ग्व,त्रि,ब,स,पु,हीबू)। १३. वाघाइमे निव्वापाइमे (यु)वाघाइए ६. मुह डग (पुवृ)। निव्वाधाइए (पुवृपा)। ७. जेऊर (अ,त्रि,ब); उवला (ख)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy