SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ सत्तमो वखारो ५८३ हिम्मलवइरामयतिक्खल?अंकुसकुंभजुयलयंतरोडियाणं तवणिज्जसुबद्धकच्छदप्पियबलुद्धराणं विमलधणमंडलवइरामयलालाललियतालण-णाणामणिरयणघंटपासगरययामयबद्धरज्जुलंबियघंटाजुयलमहुरसरमणहराणं अल्लीणपमाणजुत्तवट्टियसुजायलक्खणपसत्थरमणिज्जबालगत्तपरिपुंछणाणं उवचियपडिपुण्णकुम्मचलणलहुविक्कमाणं' अंकमयणक्खाणं 'तवणिज्जजीहाणं तवणिज्जतालूयाणं तवणिज्जजोत्तगसुजोइयाणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमियगईणं अमियबलवीरियपुरिसक्कारपरक्कमाणं महया गंभीरगुलुगुलाइयरवेणं महुरेणं मणहरेणं पूरेता अंबरं दिसाओ य सोभयंता चत्तारि देवसाहस्सीओ गयरूवधारीणं देवाणं दक्खिणिल्लं बाहं परिवहति । चंदविमाणस्स ण पच्चत्थिमेणं सेयाणं सुभगाणं' सुप्पभाणं चलचवलककुहसालोणं घणणिचियसुबद्धलक्खणुण्णयईसिआणयवसभोढाणं चंकमियललियपुलियचलचवलगवियगईणं सण्णयपासाणं संगयपासाणं सुजायपासाणं पीवरवट्टियसुसंठियकडीणं ओलंबपलंबलक्खणपमाणजुत्तरमणिज्जवालगंडाणं 'समखुरवालिधाणाणं समलिहियसिंगतिक्खग्गसंगयाणं'१० तणुसहुमसुजायणिद्धलोमच्छविधराणं उवचियमंसल विसालपडिपुण्णखंधपएससुंदराणं वेरुलियभिसंतकडक्खसुणिरिक्खणाणं" जुत्तपमाणपहाणलक्खणपसत्थरमणिज्जगग्गरगलसोभियाण घरघरगसुसद्दबद्धकंठपरिमंडियाणं णाणामणिकणगरयणघंटियावेगच्छिगसुकयमालियाण" वरघंटागलयमालुज्जलसिरिधराणं पउमुप्पलसगलसुरभिमालाविभूसियाणं 'वइरखुराणं विविहविक्खुराणं"५ फालियामयदंताणं तवणिज्जजीहाणं तवणिज्जतालुयाणं तवणिज्जजोत्तगसुजोइयाणं कामगमाणं पीइगमाणं मणोगमाणं मणोरमाणं अमियगईणं अमियबलवीरियपूरिसक्कारपरक्कमाणं महया गज्जियगंभीररवेणं महरेणं मणहरेणं पूरेता १. कुंभयुगलस्यान्तरे उत्थितं ऊर्वतया स्थितं समलिहितसिंगतिक्खग्गसंगगयाण (पुवृपा); येषां (पुव) । समधुरवालिहीणं (हीवृपा)। २. व इरामततलल लियतालेण (अ,ब) °वइराम- ११. भिसंतकरखदक्खसुतिरखनिरिक्खणाणं (अत्रि, यलालललियतालेण (क,ख,त्रि); °वइराम- वपुष); भिसंतकवखडसुनिरिक्खणाणं (क, तलाल° (स)। हीव) भिसंतकक्खदक्खसुनिरिक्खणाणं ३. उप्पतिय (अ,त्रि,ब,हीवृ); उपचिता (ख,स); भिसंतकडक्खसुनिरिक्खणाणं (हीवृपा)। (पुवृपा)। ४. अंकामय° (अ,क,ख,त्रि,ब,स)। १२. रमणिज्जलंबभंगगंधाउडगलगसोभियाणं (अ, ५. तवणिज्जतालुयाणं तवणिज्जजीहाणं (ख,त्रि, ख, त्रि,ब,स,पुत्र) । स,पुवृ,ही)। १३. °कण्णपरिमंडियाणं (अ,ख,त्रि,ब,म); घुग्ध६. सुभाण (अ,क,ख,त्रि,ब,स) । रगसुसद्दबद्धकण्णपरिमंडियाणं (पु); ७. सप्पभाणं (अ,ख,त्रि,ब,स) । पाठान्तरे वा ईदृग् य कण्ठः (पुवृ) । ८. वरवलय° (अ,ब)। १४. 'वेगच्छग° (अ,क,ख,त्रि,ब,स,पुत् होवृ)। है. इसि' (अ,क,ख,त्रि,ब) 1 १५. वेरक्खुरविविहपिक्खुराणं (अ,क,ब); वेर१०. समधुरवालियहाणसमलियसंगमाणं (अ,ब); विविहपिक्खु राणं (ख); वेरखुरविविहक्खुराणं समखुरवालिहीणं° (त्रि); समखुरवालिहाण For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy