SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ सत्तमो वक्खारो ५८५ घाइए जहणणेणं पंचधणुसयाई, उक्कोसेणं दो गाउयाई । वाघाइए जहण्णेणं दोणि छावळे जोयणसए, उक्कोसेणं बारस जोयणसहस्साइं दोण्णि य बायाले जोयणसए तारारूवस्स य तारारूवस्स य अबाहाए अंतरे पण्णत्ते ।। १८३. चंदस्स णं भंते ! जोइसिदस्स जोइसरपणो कइ अगमहिसीओ पण्णत्ताओ? गोयमा ! चत्तारि अग्गमहिसीओ पण्णत्ताओ, तं जहा--- चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा । तओ णं एगमेगाए देवीए चत्तारि-चत्तारि देवीसहस्साई परिवारो पण्णत्तो। पभू णं ताओ एगमेगा देवी अण्णं देवीसहस्सं परिवारो विउवित्तए। एवामेव सपुव्वावरेणं सोलस देवी सहस्सा । सेत्तं तुडिए। १८४. पभू णं भंते ! चंदे जोइसिंदे जोइसराया चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए तुडिएणं सद्धि महयाह्यणट्ट-गीय-वाझ्य'-*तंती-तल-ताल-तुडिय-धणमुइंगपडुप्पवाइयरवेणं दिवाई भोगभोगाई भुंजमाणे विहरित्तए? गोयमा ! णो 'इणठे समझें" ।। १८५. से केणठेणं भंते ! एवं बुच्चइ णो पभू जाव विहरित्तए ? गोयमा ! चंदस्स जोइसिंदस्स जोइसरण्णो चंदवडेंसए विमाणे चंदाए रायहाणीए सभाए सुहम्माए माणवए चेइयखंभे वइरामएसु गोलबट्टसमुग्गए वहुईओ जिण-स कहाओ सण्णिक्खित्ताओ चिट्ठति, ताओ णं चंदस्स जोइसिंदस्स जोइसरण्णो अण्णेसि च बहूणं जोइसियाणं देवाण य देवीण य अच्चणिज्जाओ जाव' पज्जुवासणिज्जाओ। से तेणठेणं गोयमा ! णो पभ । पभणं चंदे सभाए सुहम्माए चहि सामाणियसाहस्सीहिं एवं जाव दिव्वाई भोगभोगाई भुजमाणे विहरित्तए केवलं परियारिड्डीए, णो चेव णं मेहुणवत्तियं ।। १८६. विजया वेजयंती जयंती अपराजिया- सव्वेसि गहाईणं एयाओ अग्गमहिसीओ वत्तव्याओ इमाहि गाहाहि---- १. अच्चिमाला (क,ख,त्रि) । २. सं० पा०-वाइय जाव दिव्वाई। ३. तिणत्थे समत्थे (ब)। ४. जं० ७।१८४ ५. जी. ३१४०२ । ६. द्रष्टव्यं जीवाजीवाभिगमस्य ३।१०२५ सुत्रम्। ७. मेहुणपत्तियं (अ,क,ख,त्रि,ब)। शान्तिचन्द्रीय वृत्तौ सूर्यस्य अग्रमहिषीविषये जीवाजीवाभिगमस्य पाठ उद्धृतोस्ति– अथ प्रस्तुतोपाङ्गादर्शष्वदृष्टमपि जीवाभिगमाद्युपाङ्गादर्शदृष्टसूर्याप्रमहिषीवक्तव्यमुपदा ते सूरस्स जोइसरणो कइ अग्गमहिसीओ पण्णताओ गो चत्तारि अगमहिसीओ पण्णत्ताओ तं सूरप्पभा आयवाभा अच्चिमाली पभंकरा। एवं अवसेसं जहाँ चंदस्स । णवरं सुरवडेंसए विमाणे सूरंसि सोहासणंसोति व्यक्तम् । हीर. विजयवृत्तौ अस्योल्लेखोपि नास्ति। पुण्यसागरीयवृत्तौ एष पाठः मूले व्याख्यातोस्ति । द्रष्टव्यं जीवाजीवाभिगमस्य ३१०२६ सूत्रम् । ८. गहाणं (अ,क,ख,ब,स)। ६. अगमहिसीओ छावत्तरस्स वि गहसयस्स एयाओ अग्गमहिसीओ (अ,क,ख,प,ब,स,पुद, शावृ); हीरविजयवृत्ती अस्मिन् विषये एका टिप्पणी चापि विद्यते-यद्यप्यत्र बहुष्वादशेषु अन्यथापि पाठो दृश्यते । परं व्याख्यातपाठस्यैवोपादेयत्वं द्रष्टव्यं जीर्णादर्शषु तथैव दृष्टत्वाज्जीवाभिगमसङ्गतत्वाच्च । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy