SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीपणती ३७. जंबुद्दीवे णं भंते ! दीवे सूरिया उग्गमणमुहत्तंसि या मज्झतियमुहुत्तंसि या अत्थमणमुत्तंसि या सव्वत्थ समा उच्च सेणं ? हंता तं चैव जाव उच्चत्तेणं ॥ ५६० ३८. जइ णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुहुत्तंसि या मज्झतिय मुहुत्तंसि या अत्थमणमुहत्तंसि या सव्वत्थ समा उच्चत्तेर्ण, कम्हा णं भंते ! जंबुद्दीवे दीवे सूरिया उग्गमणमुत्तंसि दूरेय मूले य दीसंति जाव अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति ? गोयमा ! लेसापडिघाएणं उग्गमणमुहुत्तंसि दूरे य मूले य दीसंति, लेसा हितावेणं' मज्झंतियमुहुत्तंसि मूले य दूरे य दीसंति, लेसापडिघाएणं अत्थमणमुहुत्तंसि दूरे य मूले य दीसंति, एवं खलु गोयमा ! तं चैव जाव दीसंति ॥ ३६. जंबुद्दीवे णं भंते ! दीवे सूरिया किं तीतं खेत्तं गच्छति ? गच्छति ? अणागयं खेत्तं गच्छति ? गोयमा ! णो तीतं खेत्तं गच्छति, गच्छंति, णो अणागयं खेत्तं गच्छति ॥ ४०. तं भंते! किं पुट्ठं गच्छति' ? अपुट्ठे गच्छति ? गोयमा ! पुट्ठं गच्छति, अपुट्ठे गच्छति ॥ ४१. तं भंते! किं ओगाढं गच्छति ? अणोगाढं गच्छति ? गोयमा ! ओगाढं गच्छति, णो अणोगाढं गच्छति ॥ ४२. तं भंते ! किं अनंतरोगाढं गच्छति ? परंपरोगाढं गच्छति ? गोयमा ! अणंतरोगाढं गच्छति, णो परंपरोगाढं गच्छति ॥ किं अणुं गच्छति ? बायरं गच्छति ? गोयमा ! अणुंपि गच्छंति, ४३. तं भंते! बायरंपि गच्छति ॥ ४४. तं भंते ! किं उड्ढं गच्छति ? अहे गच्छति ? तिरियं गच्छति ? गोयमा ! उड़पि गच्छति, अहेपि गच्छति, तिरियंपि गच्छति ॥ ४५. तं भंते! कि आईं गच्छति ? मज्झे गच्छति ? पज्जवसाणे गच्छति ? गोयमा ! आइपि गच्छंति, मज्झेवि गच्छंति, पज्जवसाणेवि गच्छति ॥ ४६. तं भंते ! किं सविसयं गच्छति ? अविसयं गच्छति ? गोयमा ! सविसयं गच्छति, णो अविसयं गच्छति ॥ ४७. तं भंते! किं आणुपुव्वि गच्छति ? अणाणुपुव्विं गच्छति ? गोयमा ! आणु नियमा पडुप्पण्णं खेत्तं पडुप्पण्णं खेत्तं पुव्वि गच्छति, णो अणाणुपुव्वि गच्छति ॥ ४८. तं भंते! किं एगदिसि गच्छति ? छद्दिसि गच्छति ? गोयमा ! छद्दिसि ॥ ४६. एवं ओभासेति ॥ ५०. तं भंते ! किं पुठ्ठे ओभासेंति ? एवं आहारपयाई णेयब्वाई पुट्ठोगाढमणंतरअणु-मह-आइ-विसयाणुपुव्दी य जाव णियमा छद्दिसि ॥ ५१. एवं उज्जोवेंति तवेंति पभासेंति || ५२. जंबुद्दीवे णं भंते ! दीवे सूरियाणं किं तीए खेत्ते किरिया कज्जइ ? पडुप्पण्णे १. साहियावेणं ( अ, ब ) ; लेसाभितावेण ( क ) ; लेसाभियावेणं ( ख ) । २. सं० पा० – गच्छति जाव नियमा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy