SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ पंचमो वक्खारो ५२६ यंति, पतणतणाइत्ता खिप्पामेव विज्जूयायंति, विज्जयाइत्ता भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समंता जोयणपरिमंडलं जलयथलयभासुरप्पभूयस्स बेंटट्ठाइस्स दसद्धवण्णकुसुमस्स जपणुस्सेहपमाणमेत्ति ओहि वासं वासंति, वासित्ता कालागरु-पवरकंदुरुक्कतुरुक्क-धूव-मघमघेतगंधुद्धयाभिरामं सुगंधवरगंधगंधियं गंधवट्टिभूतं दिव्वं° सुरवराभिगमणजोग्गं करेंति, करेत्ता जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति, उवार्गोच्छत्ता' 'भगवओ तित्थयरस्स तित्थयरमायाए य अदूरसामंते आगायमाणीओ परिगायमाणीओ चिट्ठति ॥ ८. तेणं कालेणं तेणं समएणं पुरथिमरुयगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरियाओ सएहि-सएहि कूडेहि तहेव जाव' विहरंति, तं जहा.वृत्तं-- णंदुत्तरा य णंदा, आणंदा दिवद्धणा। विजया य वेजयंती, जयंती अपराजिया ॥१॥ सेसं 'तं चेव" जाव तुभाहिण भाइयव्वंतिकट्ठ भगवओ तित्थय रस्स तित्थयरमायाए य पुरथिमेणं आदंसहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति ।। ___. तेणं कालेणं तेणं समएणं दाहिणरुयगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरियाओ तहेव जाव विहरंति, तं जहा--- वृत्तं समाहारा सुप्पइण्णा', सुप्पबुद्धा जसोहरा। लच्छिमई सेसवई, चित्तगुत्ता वसुंधरा ॥१॥ तहेव जाव तुम्भाहि ण भाइयव्वंतिकटु भगवओ तित्थयरस्स तित्थयरमाऊए य दाहिणणं भिंगारहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति ॥ १०. तेणं कालेणं तेणं समएणं पच्चत्थिमरुयगवत्थव्वाओ अट्ट दिसाकुमारीमहत्तरियाओ सएहि-सएहिं जाव विहरंति, तं जहा--- वृत्तं इलादेवी सुरादेवी, पुहवी पउमावई । एगणासा णवमिया 'भद्दा सीया" य अट्ठमा ॥१॥ तहेव जाव तुब्भाहिं ण भाइयव्वंतिक? भगवओ तित्थय रस्स तित्थयरमाऊए य पच्चत्थिमेणं तालियंटहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिटठति ।। ११. तेणं कालेणं तेणं समएणं उत्तरिल्लरुयगवत्थव्वाओ जाव विहरंति, तं जहा १. सं० पा०—उवागच्छित्ता जाव आगायमा- णीओ। २. जं० ५।१। ३. तहेव (अ,क,त्रि,ब,पुद)। ४. जं० २२-५॥ ५. तुम्हेहि (अ,ब); तुम्भेहि (क,ख,स, आवश्यक चूणि पृष्ठ १३८)। ६. सुप्पदिण्णा (ब)। ७. सीता भद्दा (ठाणं ८/९७) । ८. तालयंत° (अ,ब); तालवंत (त्रि) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy