SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती वृत्तं -- अलंबुसा मिस्सकेसी, पुंडरीका' य वारुणी। हासा सव्वप्पभा चेव, 'सिरि हिरि" चेव उत्तरओ ।।१।। तहेव जाव वंदित्ता भगवओ तित्थयरस्स तित्थयरमाऊए य उत्तरेणं चामरहत्थगयाओ' आगायमाणीओ परिगायमाणीओ चिठ्ठति ।। १२. तेणं कालेणं तेणं समएणं विदिसिरुयगवत्थन्दाओ चत्तारि दिसाकुमारीमहत्तरियाओ जाव विहरंति, तं जहा--.. वृत्तं ... चित्ता य चित्तकणगा, सतेरा य सोदामिणी ।। तहेव जाव ण भाइयव्वंतिकटु भगवओ तित्थयरस्स तित्थयरमाऊए य चउसु विदिसासु दीवियाहत्थगयाओ आगायमाणीओ परिगायमाणीओ चिट्ठति ।। १३. तेणं कालेणं तेणं सम एणं मज्झिमरुयगवत्थव्वाओ चत्तारि दिसाकुमारीमहतरियाओ सएहि-सएहिं कूडेहिं तहेव जाव विहरंति, तं जहा. रूया रूयंसा' सुरूया रूयगावई । तहेव जाव तुम्भाहि ण भाइयव्वंतिकटु भगवओ नित्थय रस्स चउरंगुलदज्ज णाभिणालं' कप्पेंति, कप्पेत्ता वियरगं खणंति, खणित्ता वियरगे णाभि णिहणंति, णिहशित्ता' 'रयाण य वइराण य परेंति, परेत्ता हरियालियाए पेट बंधति, बंधित्ता तिदिसिं तओ कयलीहरगे विउव्वंति । 'तए ण तेसिं कयलीहरगाणं बहुमज्झदेसभाए तओ चाउस्सालए विउव्वंति । तए णं तेसिं चाउस्सालगाणं बहुमज्झदेसभाए तओ सीहासणे विउव्वंति । तेसि णं सीहासणाणं अयमेयारूवे वण्णावासे पण्णत्ते, सव्वो वण्णगो भाणियम्वो ॥ १४. तए णं ताओ रुयगमज्झवत्थव्वाओ चत्तारि दिसाकुमारीमहत्तरियाओ जेणेव भयवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छति, उवागच्छित्ता "भगवं तित्थयरं करयलपुडेण गिण्हंति तित्थयरमायरं च बाहाहि५ मिण्हंति, गिण्हित्ता जेणेव दाहिणिल्ले कयलीहरगे जेणेव चाउस्सालए जेणेव सीहासणे तेणेव उवागच्छंति, उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च सीहासणे णिसीयाति, णिसीयवेत्ता सयपाग-सहस्स१. पुंडरीगा (त्रि); पुंडरीया (प); पोंडरिंगी ६. णिहिता (ब) । (ठाणं ८६८) १०. रत्नश्च वज्रः' प्राकृतत्वाद् विभक्तिव्यत्ययः.. २.हिरि सिरी (अ,क,ख,ब,स) । (शा)। ३. चामरा (ब)। ११. पीढं (क,ख,स)। ४. सोरा (अ,ब); साओरा (ख); सुतेआ १२. तयणंतरं (ब)। १३. राय० सू० ३७.४० । ५. रूआसिया (प); रूपासिका (शाव)। १४. संपुडेणं (प, शाय)। 5. तुन्भेहिं (अ,क,ख,त्रि,प,ब,स)। १५. भगवं तित्थगरं तिस्थयरमायरं च बाहाहिं ७. नाभि (अ,ब, आवश्यकचणि पृ० १३६)। (त्रि, ही)। ८. विवरगं (त्रि)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy