SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ५२८ जंबुद्दीवपण्णत्ती माणीओ परिगायमाणीओ" चिट्ठति ॥ ६. ते कालेणं तेणं समएणं उड्डलोगवथवाओ अट्ठ दिसाकुमारीमहत्तरियाओ स एहि-सएहि कूडेहि सएहि-सएहि भवणेहिं सहि-सएहिं पासायव.सएहिं पत्तेयंपत्तेयं चउहि सामाणियसाहस्सीहि एवं तं चेव पुत्ववणियं जाव विहरंति, तं जहा... वृत्तं मेहंकरा मेहवई, सुमेहा मेहमालिणी । सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥१॥ ताण तासि उडलोगवत्थव्वाणं अटण्हं दिसाकमारीमदत्तरियाणं पत्तेयं-पनेयं आमणाई चल ति, “एवं तं चेव पुत्ववण्णियं भागियन्वं' जाव' अम्हे पं देवाणु प्पिए ! उड़लोगवत्थव्वाओ अट्ठ दिसाकुमारीमहत्तरियाओ भगवओ तित्थगरस्स जम्मणमहिम करिस्सामो, तुब्भाहिं ण भाइयव्वंतिकटु उत्तरपुरस्थिमं दिसीभागं अवक्कमति, अवक्कमित्ता वेउव्वियसमुग्धाएणं समोहणंति, समोहणित्ता संखेज्जाइं जोयणाई दंडं निसिरति, तं जहा- रयणाणं जाव रिट्ठाणं अहाबायरे पोग्गले परिसाडेति, परिसाडेत्ता दोच्चं पि वे उव्वियसमुरघाएणं समोहण्णंति, समोहणित्ता अभवद्दल विउव्वंति, से जहाणामए..... कम्मगरदारए सिया तरुणे जाव निउणसिप्पोवगए एगं महं दगवारगं वा दगथालगं वा शकलसगं वा दगभगं वा गहाय आराम वा उज्जाणं वा देवउलं वा सभं वा पर्व वा अतूरियमचवलमसंभंतं निरंतरं सुनिउणं सव्वतो समंता आवरिसेज्जा, एवामेव ताओ दिसाकुमारीमहत्तरियाओ अब्भवद्दलए विउव्वंति, विउव्वित्ता खिप्पामेव पतणतणायंति, पतणतणाइत्ता खिप्पामेव विज्जुयायंति, विज्जुयाइत्ता भगवओ तित्थय रस्स जम्मणभवणस्स सव्वओ समंता जोयणपरिमंडलं णच्चोदगं णातिमट्टियं तं पविरलफसियं रयरेणविणासणं दिव्वं सुरभिगंधोदगं वासं वासंति, वासित्ता तं णिहयरयं णटूरय भट्ररयं" पसंतरयं उवसंतरयं करेंति, करेत्ता 'खिप्पामेव पच्चुवसमंति," 'पच्चुवसमित्ता तच्चपि वेउव्वियसमुग्धाएणं समोहणंति, समोहणित्ता पुप्फबद्दलए विउव्वंति, से जहाणामए-... मालागारदारए सिया तरुणे जाव निउणसिप्पोवगए एगं महं पुप्फछज्जियं वा पुप्फपडलगं वा पुप्फचंगेरियं वा गहाय रायंगणं वा रायतेउरं वा आराम वा उज्जाणं वा देवउलं वा सभं वा पवं वा अरियमचवलमसंभंतं निरंतरं सुनिउणं सव्वतो समंता कयग्गहगहियकरयलपभट्ठ-विष्पमुक्केणं दसद्धवणेणं कुसुमेणं मुक्कपुप्फपुंजोवयारकलियं करेज्जा, एवामेव ताओ दिसाकुमारीमहत्तरियाओ पुप्फवद्दलए विउव्वंति, विउवित्ता खिप्पामेव पतणतणा १. आगयमाणीओ परियायमाणीओ (अ);आगय. माणीओ (ब)। २. जं०५।१। ३. द्रष्टव्यं--प्रथमसूत्रस्य पादटिप्पणम् । ४. तं एवं चेव भाणियव्वं पुत्ववणियं (अ, ख, ब)। ५. जं०१२-५॥ ६. सं० पा०-अवक्कमित्ता जाव अभवलए वि उध्वंति २ जाव तं णियरयं । ७. पणटुरयं (क,ख,स)। ८. x (अ,क,ख,ब,स)। ६.४ (ख,स); सं० पा०-~-पच्चुवसमंति एवं पुप्फबद्दलगंसि पुप्फवासं वासंति, वासिता जाव कालागुरुपवर जाव सुरवराभिगमणजोगं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy