SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ पंचमो वखारी धारिए जगप्पईवदाईए' सव्वजगमंगलस्स चवखुणो 'य मुत्तस्स" सव्वजगजीववच्छलस्स हियकारग' - मग्गदेसिय- पागड्डि - विभुपभुस्स जिणस्स पाणिस्स णायगस्स बुद्धस्स बोहगस्स सव्वलोगणाहस्स" णिम्ममस्स' पवरकुलसमुब्भवस्स जाईए खत्तियस्स जंसि लोगुत्तमस्स जणी धण्णासि पुण्णासि तं कयत्थासि, अम्हे णं देवाणुप्पिए ! अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारी महत्तरियाओ भगवओ तित्थगरस्स जम्मणमहिमं करिस्सामो", तणं तुम्भाहि ण भाइयव्वंतिकट्टु उत्तरपुरत्थिमं दिसीभागं अवक्कमंति, अवक्कमित्ता उब्वियसमुग्धाएणं समोहम्णंति" समोहणित्ता संखिज्जाई जोयणाई दंडं णिसिरंति, तं जहा - रयणाणं वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलगाणं रययाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहावायरे योग्गले परिसाडेंति, परिसाडेत्ता दोच्चंपि वेउव्वयसमुग्धाएणं समोहणंति, समोहणित्ता संवट्टगवाए विउव्वंति, विउव्वित्ता तेणं सिवेणं मउएणं मारुणं अणुद्धणं भूमितल विमलकरणेणं मणहरेणं सव्वोउयसुरभिकुसुमगंधाणुवासिए पिडिमणीहारिमेणं गंधद्धरेण* तिरियं पवाइएणं भगवओ तित्थयरस्स जम्मणभवणस्स सव्वओ समता जोगणपरिमंडल से जहाणामए - कम्मगरदारए सिया तरुणे बलवं जुगवं जुवाणे अप्पायंके थिरग्गहत्थे दढपाणि-पाय-पिट्ठतरोरु- परिणए घण- णिचिय-वट्टवलियखंधे चम्मेदृग- दुघण-मुट्ठिय-समाहय-निचियगत्ते उरस्सबलसमण्णागए तलजमलजुयलबाहू लंघण-पवण-जइण- पमद्दणसमत्ये छेए दक्खे पत्तट्ठे कुसले मेधावी पिउणसिप्पोवगए एगं महं दंडसं पुच्छणि वा सलागाहत्थगं वा वेणुसलाइयं वा गहाय रायंगणं वा रायंते उरं वा आरामं वा उज्जाणं वा देवउलं वा सभं वा पवं वा अतुरियमचवलमसंभंत निरंतरं सुनिउणं सव्वतो समंता संपमज्जेज्जा । एवामेव ताओ दिसाकुमारी महत्तरियाओ जं तत्थ तणं वा पत्तं वा कट्ठे वा कयवरं वा असुइमचोक्खं पूइयं दुब्भिगंधं तं सव्वं आणि आहुणिय एगंते एडेंति, एडेत्ता जेणेव भगवं तित्थयरे तित्थयरमाया य तेव उवागच्छंति, उवागच्छित्ता भगवओ तित्थयरस्स तित्थयरमायाए य अदूरसामंते 'आगाय १. जगप्पीदादए (आवश्यकचूर्णि पृ० १३७ ) । अतः परं तत्र 'सव्वलोयणाहस्य सव्वजगमंगलस्स सव्वजगजीववच्छलस्स' इत्यादि विशेषजानि सन्ति 'बोहगस्स' अनन्तरं 'चक्खुणो य मुत्तस्त' इति पाठी विद्यते । २. अमुत्तस्स ( ख ); असुत्तस्म (त्रि); 'सुत्तस्स' त्ति सूत्रमिव सूत्रं ज्ञानादिरत्नावलिनिबन्धहेतुत्वात् तस्य यथा 'असुत्तस्त' त्ति अखण्डमिव विशेषणं तत्र न सुप्तोऽसुप्तः सर्वत्रापि सदनुष्ठानेषु निद्रारहितो जागरूकोऽप्रमत्त इत्यर्थः ( ही ) । ३. हियकरग ( अ, क, ख, बस, पु, ही वृ) । ४. वागिड्डि (पशावृ) Jain Education International ५. सकललोगणाहस्स ( अ, ब ) । ६. सध्वजग मंगलस्स णिम्नमस्स ( अ, क, ख, त्रि,ब, स, वृहीवृ । ७. लोउत्तमस्स (अखब) ; लोए उत्तमस्स ( क ) । ८. संपुष्णासि ( अ, ब ) । ६. कयत्थे (अ,ब, आवश्यकचूर्णि पृष्ठ १३७ ) । १०. करेस्सामो ( ब ) 1 ११. समोहति ( प ) 1 १२. सं० पा०-- रयणाणं जाव संवट्टगवाए । १३. सव्यत्तु य० ( ख ) | १४. गंधुद्ध एणं ( प ) १५. सं० पा० - सिया जाव तहेव जं । For Private & Personal Use Only ५२७ 1 www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy