SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ ५२६ जंबुद्दीवपण्णत्ती २. तए णं तासि अहेलो गवस्थावाणं अट्ठण्हं दिसाकुमारीमहत्तरियाण' पत्तेयं पत्तेयं आसणाई चलंति ॥ ३. तए णं ताओ अहेलोगवत्थव्वाओ अट्ट दिसाकुमारीओ महत्तरियाओ पत्तेयं-पत्ते आसणाई चलियाई पासंति, पासित्ता ओहि पउजंति, पउंजित्ता भगवं तित्थयरं ओहिणा आभोएंति, आभोएत्ता अण्णमण्णं सद्दावेंति, सद्दावेत्ता एवं वयासी---उप्पण्णे खलु भो ! जंबुद्दीवे दीवे भयवं तित्थयरे, तं जीयमेयं तीयपच्चुप्पण्णमणागयाणं अहेलोगवत्थव्वाणं अट्टण्हं दिसाकुमारीमहत्तरियाणं जम्मणमहिमं करेत्तए, तं गच्छामो णं अम्हेवि भगवओ जम्मणमहिमं करेमोत्तिकट्ठ एवं वयंति, वइत्ता पत्तेयं-पत्तेयं आभिओगिए' देवे सद्दावेंति, सहावेत्ता एवं वयासी. खिप्पामेव भो देवाणप्पिया! अणेगखंभसयसणिविटठे लीलदियसालभंजियागे, एवं विमाणवण्णओ भाणियन्वो जाव' जोयणविच्छिपणे दिव्वे जाणविमाणे विउवह, विउव्वित्ता एयमाणत्तियं पच्चप्पिणह ।। ४. तए णं ते आभिओगिया देवा अणेगखंभसयसन्निविठे जाव पच्चप्पिणंति ।। ५. तए गं ताओ अहेलोगवत्थव्वाओ अट्ट दिसाकुमारीमहत्तरियाओ हट्ठतूटुचित्तमाणंदियाओ पत्तेयं-पत्तेयं चउहि सामाणियसाहस्सीहिं चउहि महत्तरियाहिं जाव अण्णेहि य बहूहि देवेहिं देवीहि य सद्धि संपरिवुडाओ ते दिव्वे जाणविमाणे दुरुहंति, दुरुहित्ता सव्विड्डीए सव्वजुईए घणमुइंगपणवपवाइयरवेणं ताए उक्किट्ठाए 'तुरियाए चवलाए जइणाए सीहाए सिग्धाए उद्धयाए दिवाए देवगईए जेणेव भगवओ तित्थगरस्स जम्मणणगरे जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव उवागच्छति, उवागच्छित्ता भगवओ तित्थयरस्स जम्मणभवणं तेहिं दिव्वेहि जाणविमाणेहिं तिक्खुत्तो आयाहिण-पयाहिणं करेंति, करेत्ता उत्तरपुरत्थिमे दिसीभाए ईसिं चउरंगुलमसंपत्ते धरणियले ते दिव्वे जाणविमाणे ठवेंति, ठवेत्ता पत्तेयं-पत्तेयं चउहि सामाणियसाहस्सीहिं जाव सद्धि संपरिवुडाओ दिव्वेहितो जाणविमाणेहितो पच्चोरुहंति, पच्चोरुहिता सव्विड्डीए जाव दुंदुहिणिग्योसगाइएणं जेणेव भगवं तित्थयरे तित्थयरमाया य तेणेव उवागच्छंति, उवागच्छित्ता भगवं तित्थयरं तित्थयरमायरं च तिक्खुत्तो आयाहिण-पयाहिणं करेंति, करेत्ता पत्तेयं-पत्तेयं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी--णमोत्थु ते रयणकुच्छि भोगंकरा भोगवती, सुभोगा भोगमालिनी। सुवच्छा वच्छमित्ता य, वारिसेणा बलाहगा ॥ अट्ठ उड्ढलोगवत्थव्वाओ दिसाकुमारिमहत्तरि- याओ पण्णत्तायो, तं जहा-. मेघंकरा मेघवती, सुमेवा मेघमालिनी। तोयधारा विचित्ता य, पुप्फमाला अणिदिता॥ ८. तोयहारा (अ,ब)। १. दिसाकुमारीणं मयहरियाणं (क,प); दिसी- कुमारीणं महायरिआणं (ब); दिसाकुमारीणं महरियाणं (स)। २. आभिओगे (म,क,ख,त्रि,ब,स)। ३. जं० श२८ । ४. एतत्सूत्रं 'अ,ब' प्रत्यो व दृश्यते । ५. आभिओगा (क,ख,त्रि,स)। ६. 'हद्वत्'त्याधेकदेशदर्शनेन सम्पूर्णालापको ग्राह्यः (शाव)। ७. सं० पा०-उक्किट्ठाए जाव देवगईए। ८. जं० ३।१२। ६. णमुत्थु (प,स) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy