SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ पंचमो वक्खारो १. जया णं एक्कमेक्के' चक्कवट्टिविजए भगवंतो तित्थयरा समुप्पज्जंति, तेणं कालेणं तेणं समएणं अहेलोगवत्थब्वाओ अट्ट दिसाकुमारीओ महत्तरियाओ सएहि-सएहि कूडेहि सएहि-सएहिं भवणेहिं सएहि-सएहिं पासायवडेंसएहिं पत्तेयं-पत्तेयं चउहि सामाणियमाहस्सीहि चउहि य महत्तरियाहिं सपरिवाराहि सत्तहिं अणिएहिं सहि अणियाहिवईहि सोलसएहि आयरवखदेवसाहस्सीहि, अण्णेहि य बहूहि देवेहि देवीहि य सद्धि संपरिवुडाओ मयाहयणट्ट-गीय-वाइय- तंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवाइयरवेणं दिव्वाई भोगभोगाई भुंजमाणीओ विहरंति, तं जहा--- वृत्तं--- भोगंकरा' भोगवई, सुभोगा भोगमालिणी। तोयधारा विचित्ता य, पुप्फमाला अणिदिया ॥१॥ १. एगमेगे (क,ख,म)। विहरणशीलत्वादिति संभाव्यते। तत्त्वं तु बहु२. भगवं (अ,क,ख,त्रि,ब,स) । श्रुतगम्यमिति (शावृ)। पञ्चमे सूत्र कस्मि३. अधो (अ,व; अहो (ख,त्रिप); श्चिदादर्श ग्वाणमंतरेहि' इति पदं नास्ति । ___ अह° (स)। ६. सं० पा०-वाइय जाव भोगभोगाई। ४. x (प,स)। ७. पुण्यसागरीयवृत्तो दिशाकुमारीनाम्नां भेदो ५. बहहिं वाणमंतरेहि (अ,क,ख,त्रि,ब,स); ननु दृश्यतेकासांचिदिवकुमारीणा व्यक्त्या स्थानाले भोगकरा भोगवती, सुभोगा भोगमालिनी। पल्योपमस्थितेर्भणनात् समानजातीयत्वेना. सुवत्सा वत्समिश्रा, पुप्फमाला अनि दिता॥१॥ सामपि तथाभूतापः सम्भाव्यमानत्वात् भवन- एषु नामसु स्थानाङ्गप्रतिपादिताम्नायानुसारेण पतिजातीयत्वं सिद्धं । तेन भवनपतिजातीयानां 'पुप्फमाला अनिंदिता' एते द्वे नाम्नी ऊर्वलोकवानमंतरजातीयपरिकरः कथं राङ्गच्छते? वास्तव्ययोदिशाकुमार्योविद्यते। उच्यते- एतासां महद्धिकत्वेन ये आज्ञाकारिणो स्थानाङ्ग (८१६६,१००) अधोलोकवास्तघ्यन्तरास्ते ग्राह्या इति अथवा वानमन्तर- व्यानां ऊद्धर्वलोकवास्तव्यानां च दिशाकुमारीणां शब्देनात्र वनानामन्तरेषु चरन्तीति यौगिकार्थ. नामानि अनेन क्रमेण प्रतिपादितानि सन्तिसंश्रयणात् । भवनपतयोऽपि वानमन्तरा अट्र अहेलोगवत्थव्वाबो दिसाकूमारिमहत्तरिइत्युच्यते । उभयेषामपि प्रायो वनक्टादिषु याओ पण्णताओ, तं जहा-- ५२५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy