SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ ५२२ जंबुद्दीवपण्णत्ती २६५. कहि णं भंते ! जंबुद्दीवे दीवे रम्मए णाम वासे पण्णत्ते ? गोयमा ! णीलवंतस्स उत्तरेणं, रुप्पिस्स दक्खिणेणं, पुरथिमलवणसमुदस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं, एवं जह चेव हरिवासं तह चेव रम्मयं वासं भाणियव्वं', णवरं-- दक्खिणेणं जीवा उत्तरेणं धणुं [धणुपट्टे ? ] अवसेसं तं चेव ॥ २६६. कहि णं भंते ! रम्मए वासे गंधावई णामं वट्टवेयपव्वए पण्णत्ते ? गोयमा ! गरकताए पच्चत्थिमेणं, णारीकताएं पुरथिमेणं, रम्मगवासस्स बहुमज्झदेसभाए, एन्थ णं गंधावई णामं वट्टवेयड्ढे पब्बए पण्णत्ते, जं चेव वियडावइस्स तं चेव गंधावइस्सवि वत्तव्वं । अट्ठो, बहवे उप्पलाइं जाव गंधावइवण्णाइं गंधावइवण्णाभाई गंधाव इप्पभाई। 'पउमे य इत्थ देवे महिड्डीए जाव' पलिओवमट्टिईए परिवसइ । रायहाणी उत्तरेणं ।। २६७. से केणठेणं भंते ! एवं वुच्चइ.-रम्मए वासे ? रम्मए वासे? गोयमा ! रम्मगवासे णं रम्मे रम्मए रमणिज्जे। 'रम्मए य इत्थ' देवे जाव परिवसइ। से तेणठेणं ।। २६८. कहिण भते । जंबूद्दीवे दीवे रुप्पी णाम वासहरपव्वए पण्णत्ते ? गोयमा ! रम्मगवासस्स उत्तरेणं, हेरण्णवयवासस्स" दक्खिणेणं, पुरथिमलवणसमुदस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुहस्स पूरस्थिमेणं, एत्थ णं जंबुद्दीवे दीवे रुप्पी णामं वासहरपब्वए पण्णत्ते -- पाईणपडीणायए उदीणदाहिणविच्छिष्णे, एवं 'जा चेव महाहिमवंतवत्तव्वया 'सा चेव रुप्पिस्सवि, णवरं दाहिणेणं जीवा उत्तरेणं धणु [धणुपट्ठ?] अवसेसं तं चेव, महापुंडरीए दहे, ण रकंता३ महाणदी" दक्खिणेणं णेयव्वा, जहा५ रोहिया पुरत्थिमेणं गच्छइ, रुप्पकूला उत्तरेणं णेयव्वा, जहा६ हरिकता पच्चत्थिमेणं गच्छइ, अवसेसं तं चेव ॥ २६६. रुप्पिम्मि णं भंते ! वासहरपव्वए कइ कूडा पण्णत्ता ? गोयमा ! अट्ठ कूडा पण्णत्ता, तं जहा.--.. गाहा-- सिद्धे रुप्पी रम्मग, णरकता बुद्धि रुप्पकूला य । हेरण्णवए मणिकंचणे य रुप्पिम्मि कूडाइं ॥१॥ सव्वेवि एए पंचसइया, रायहाणीओ उत्तरेणं ॥ १. x (अ,क,ख,त्रि,ब,स,पु,हीवृ)। २. जं० ४८१-८३। ३. द्रष्टव्यम् -४१५७ सूत्रस्य पादटिप्पणम् । ४. नारिकताए (अ,क,ख,ब,स)। ५. जं. ४८४। ६.४ (अ.प,ब,शावृ) । ७. पउमेत्थ (अ,ब); पउमे इत्थ (क,ख,त्रि,स)! ५. ० १०२४। ६. रमएत्थ (अ,ब); रम्मए इत्थ (ख,त्रि,स)। १०. हेरण्णवासस्स (अ,क,ख,त्रि,ब,स)। ११. जच्चेव (अ,त्रि,ब); ० ४.६२,६३६ १२. सच्चेव (अ,त्रि,ब)। १३. णारिकता (अ,ब); स्थानाङ्गपि (२।२६३), __णरकता' इत्येव पाठो लभ्यते । १४. नदी (प)। १५. जं० ४१६४-७२ । १६. जं० ४१७३-७८ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy