SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ चउत्यो वक्खारो ५२१ अदुत्तरं तं चेव' ।। - २६२. कहि ण भंते ! जंबुद्दीवे दीवे णीलवते' नाम वासहरपव्वए पण्णत्ते ? गोयमा ! महाविदेहस्स वासस्स उत्तरेणं, रम्मगवासस्स दक्खिणेणं, पुरथिमिल्ललवणसमुद्दस्स पच्चत्थिमेण, पच्चत्थिमलवणसमुदस्स पुरस्थिमेणं, एत्थ णं जंबुद्दीवे दीवेणीलवंते णामं वासहरपवए पण्णत्ते .. पाईणपडीणायए' उदीणदाहिणविच्छिण्णे, णिसहवत्तव्वया प्पीलक्तस्स भाणियब्वा', गवरं -जीवा दाहिणेणं, धणु [धणुपट्टं ? ] उत्तरेणं, एत्थ णं केसरिद्दहो, सीथा महागई पवू ढा समाणी उत्तरकुरं एज्जेमाणी-एज्जेमाणी' जमगपव्वए' णीलवंत-उत्तरकुरु-चंदेरावण-मालवंतद्दहे य दुहा विभयमाणी-विभयमाणी चउरासीए सलिलासहस्सेहिं आपूरेमाणी -आपूरेमाणी भद्दसालवणं एज्जेमाणी -एज्जेमाणी मंदर पब्वयं दोहिं जोयहि असंपत्ता पुरस्थाभिमुही आवत्ता समाणी अहे मालवंतवक्खारपव्वयं दालयित्ता मंदरस्स पव्वयस्स पुरत्थिमेणं पुव्वविदेहं वासं दुहा विभयमाणी-विभयमाणी एगमेगाओ चक्रवट्टिविजयाओ अट्ठावीसाए-अट्ठावीसाए सलिलासहस्सेहिं आपूरेमाणीआपूरेभाणी पंचहि सलिलासयसहस्सेहिं बत्तीसाए" य सलिलासहस्सेहि समग्गा अहे विजयस्स दारस्स जगई दालइत्ता पुरथिमेणं लवणसमुदं समप्पेइ, अवसिडें तं चेव । एवं णारिकतावि उत्तराभिमुही णेयव्वा, णवरमिमं" णाणत्तं----गंधावइवट्टवेयपव्वयं जोयणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी, अवसिट्ठ तं चेव पवहे य मुहे य जहा" हरिकतासलिला ।। २६३. णीलवंते णं भंते ! वासहरपब्वए कइ कूडा पण्णत्ता ? गोयमा ! नव कूडा पण्णत्ता, तं जहा--सिद्धाययणकूडे । गाहा-- सिद्धे णोले" पुव्वविदेहे, सीया य कित्ति णारी य । अवरविदेहे रम्मगकूडे उवदंसणे चेव ॥१॥ सव्वे एए कूडा पंचसइया, रायहाणीओ उत्तरेणं ॥ २६४. से केणठेणं भंते ! एवं बुच्चइ ---णीलवंते वासहरपव्वए ? णीलवते वासहरपव्वए ? गायमा ! णोले णालोभासे, णोलवते य इत्थ देवे महिड्डीए जाव' परिवसइ । सव्ववेरुलियामए णोलवते जाव' णिच्चे ॥ १. जं०११४७ । ११. जे० ४१६१-६५ २. लवंते (अ,कत्रि,ब) प्रायः सर्वत्र । १२. नवरं इमं (अ,ब); नवरि इमं (त्रि)। ३. पडियायते (अ,क,ख,ब) । १३. मालवनपरियागं वट्टवेय१पन्चयं (अ,ब) । ४. ०४१८६-८६। १४. जं० ४१६०; यच्चात्र हरिसलिला विडाय प्रवह५. तत्थ (अ.क,ख,त्रि,ब,स) । मुखयोईरिकान्तातिदेश उक्तस्तत् हरिरालिला६. पज्जेमाणी (अ.क,ख,त्रि,ब,वहीव) । प्रकरणेपि हरिकान्तातिदेशस्याक्तत्वात् (शा)। ७. जवगपवतो (अ,ब)। १५. लवंत (अ,ब) ८. आपूरयमाणी (अ,ब); आपुरमाणी (ख,स)। १६. जं. ११२४ । १.पज्जेमाणी (अ,क,ख,त्रि,ब,पुत्,हीवृ) । १७. जं० २४७ । १०. दुपत्तीसाए (अ,ब); दुबत्तीसाए (त्रि) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy