SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ चउत्थो वक्खारो ५२३ २७०. से केणठेणं भंते ! एवं वुच्चइ -रुप्पी वासहरपन्वए ? रुप्पी वासहरपन्वए ? गोयमा ! रुप्पी गं' वासहरपव्वए रुप्पी रुप्पपट्टे रुप्पिओभासे सव्वरुप्पामए। रुप्पी य इत्थ देवे पलिओवमट्ठिईए परिवसइ । से तेण→णं ।। २७१. कहि णं भंते ! जंबुद्दीवे दीवे हेरण्णवए वासे पण्णत्ते ? गोयमा ! रुप्पिस्स उत्तरेणं, सिहरिस्स दविखणेणं, पुरथिमलवणससुद्दस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुहस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे हेरण्णवए वासे पण्णत्ते । एवं जह चेव हेमवयं तह चेव हेरण्णवयंपि भाणियव्य', णवरं जीवा दाहिणणं उत्तरेणं धj [धणु पढें ? ] अवसिठं तं चेव ।। २७२. कहि णं भंते ! हेरण्णवए वासे मालवंतपरियाए णामं वट्टवेयड्डपव्वए पण्णत्ते ? गोयमा ! सुवण्णकूलाए पच्चत्थिमेणं, रुप्पकूलाए पुरत्थिमेणं, एत्थ णं 'हेरण्णवयस्स वासस्स बहुमज्झदेसभाए"मालवंतपरियाए णामं वट्टवेयड्ढे पण्णत्ते। जह' चेव सद्दावई तह चेव मालवंतपरियाए। अट्ठो, उप्पलाई पउमाई मालवंतप्पभाई मालवंतवण्णाई मालवंतवण्णाभाई । पभासे य इत्थ देवे महिड्डीए पलिओवमट्ठिईए परिवसइ । से एएणठेणं । रायहाणी उत्तरेणं ।। __ २७३. से केणढेणं भंते ! एवं बुच्चइ-हेरण्णवए वासे ? हेरण्णवए वासे ? गोयमा ! हेरण्णवए णं वासे रुप्पि-सिहरीहिं 'वासहरपब्वएहि दुहओ" समुवगूढे' णिच्चं हिरण्णं दलयइ" णिच्चं हिरण्णं पगासइ । हेरपणवए य इत्थ देवे परिवसइ। से एएणठेणं ।। २७४. कहि णं भंते ! जंबुद्दोवे दीवे सिहरी णाम वासहरपव्वए पण्णत्ते ? गोयमा ! हेरण्णवयस्स उत्तरेणं, एरावयस्स दाहिणेणं, पुरथिमलवणसमुद्दस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुदस्स पुरत्थिमेण! एवं जहा चेव चुल्लहिमवंतो तह चेव सिहरीवि, णवरं---जीवा दाहिणेणं, धj [धणुपट्ठ ? ] उत्तरेणं, अवसिठं तं चेव । पुंडरीए दहे, सुवण्णकूला महाणई दाहिणेणं णेयव्वा जहा" रोहियंसा पुरथिमेणं गच्छइ । एवं जह चेव गंगा-सिंधूओ तह चेव रत्ता-रत्तवईओ णेयव्वाओ---पुरस्थिमेणं रत्ता, पच्चत्थिमेणं रत्तवई, अवसिळं तं चेव, 'अपरिसेसं णेयव्वं ।। २७५. सिहरिम्मि णं भंते ! वासहरपव्वए कइ कूडा पण्णत्ता ? गोयमा ! इक्कारस कूडा पण्णत्ता, तं जहा--सिद्धाययणकूडे सिहरिकूडे हेरण्णवयकूडे सुवण्णकूलाकूडे सुरादेवी१. णामं (प); X (स)। ६. वासहरपब्वएहिमुभओ (त्रि,हीव)। २. ४ (प, शावृ)। १०. समवगूढे (त्रि,पुत हीवृ) 1 ३. रुप्पोमासे (प)। ११. दलयइ णिच्चं हिरणं मुंचति (अ,क,ख,ब,स, ४. जं० १५५.५६ । पुव,हीव); द्रष्टव्यं ४६१ सुत्रस्य पाद५. द्रष्टव्यम्-४१५७ सुत्रस्य पादटिप्पणम् । टिप्पणम् । ६. ४ (अ,क,ख,त्रि,ब,स,पुवृ,होवृ)। १२. जं० ४११,२। ७. जं० ४१५७-६० 1 १३. जं०४।३-४३ । ८. X(अ,क,ख,त्रि,ब,स) । १४. अवसेसं भाणियव्वं (प)। Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy