SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ चउत्यो वखारो पासायदेवयाओ सीहासण-परिवारो' अट्ठो य देवाण य देवीण य रायहाणीओ णेयव्वाओ', चउसु देवा-चुल्ल हिमवंत-भरह-हेमवय-वेसमणकूडेसु, सेसेसु देवयाओ॥ ५४. से केणठेणं भंते ! एवं वुच्चइ.-चुल्ल हिमवंते वासहरपव्वए ? चुलहिमवंते वासहरपव्वए? गोयमा ! महाहिमवंतवासहरपव्वयं पणिहाय' 'आयामुच्चत्त-उव्वेह"विपखंभ-परिक्खेवं पडुच्च ईसि खुड्डतराए चेव ह्रस्सतराए' चेव णीयतराए चेव । चुल्लहिमवंते यत्थ देवे महिड्डीए जाव पलिओवमट्टिईए परिवसइ । से एएणठेणं गोयमा ! एवं युच्चइ-चुल्लहिमवंते वासहरपव्व ए-चुल्लहिमवंते वासहरपव्यए । अदुत्तरं च णं गोयमा ! चुल्लहिमवंतस्स सासए णामधेज्जे पण्णत्ते--जंण कयाइ णासि ण कयाइ णत्थि ण कयाइ ण भविस्सइ, भुवि च भवइ य भविस्सइ य धुवे णियए सासए अक्खए अव्वए अवट्टिए णिच्चे ॥ ५५. कहि णं भंते ! जंबुद्दीवे दीवे हेमवए णाम वासे पण्णत्ते ? गोयमा ! महाहिमवंतस्स वासहरपव्वयस्स दक्खिणेणं,८ चुल्ल हिमवंतस्स वासहरपव्वयस्स उत्तरेणं, पुरथिमलवणसमुदस्स पच्चत्थिमेणं, पच्चत्थिमलवणसमुदस्स पुरथिमेणं, एत्थ णं जंबुद्दीवे दीवे हेमवए णाम वासे पण्णत्ते--पाईणपडीणायए उदीणदाहिणविच्छिण्णे पलियंकसंठाणसंठिए दुहा लवणसमुदं पुछे-पुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुठे, पच्चथिमिल्लाए कोडीए पच्चत्थिमिल्लं लवणसमुदं पुठे, दोण्णि य जोयणसहस्साइं एगं च पंचुत्तरं जोयणसयं पंच य एगूणवीसइभाए जोयणस्स विक्खंभेणं । तस्स बाहा पुरत्थिमपच्चत्थिमेणं छज्जोयणसहस्साई सत्त य पणवण्णे जोयणसए तिष्णि य एगूणवीसइभाए जोयणस्स आयामेणं। तस्स जीवा उत्तरेणं पाईणपडीणायया दुहओ लवणसमुई पटापुरथिमिल्लाए कोडीए पुरथिमिल्लं लवणसमुदं पुट्ठा, पच्चथिमिल्लाए° 'कोडीए पच्चस्थिमिल्लं लवणसमुई पुट्ठा, सत्ततीसं जोयणसहस्साई 'छच्च चउवत्तरे" जोयणसए सोलस य एगूणवीसइभाए जोयणस्स किंचिविसेसूणे आयामेणं ! तस्स धणुं [धणुपट्ठ ? ] दाहिणेणं अट्ठतीसं जोयणसहस्साइं सत्त य चत्ताले जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवेणं ॥ ५६. हेमवयस्स गं भंते ! वासस्स केरिसए आगारभावपडोयारे पण्णत्ते ? गोयमा! बहुसमरमणिज्जे भूमिभागे पण्णत्ते, ‘एवं तइयसमाणुभावो" णेयव्बो॥ १. सपरिवारो (अ); परियारो (क,ब)। २. जं० ४।४७-५११ ३. पणिभाए (अ,ब)। ४. आयामुच्चत्तोवेह (क,ख,स); आयामुच्चत्तुव्वेह ६. x (प)। १०.सं० पा०-पच्चथिमिल्लाए जाव पुट्ठा। ११. छच्च चउदुत्तरे (म); छच्च चोवत्तरे (क); छच्च चुउत्तरे (ख); छच्च चोवुत्तरे (त्रि); छच्चेयत्तरे (ब); छच्चोयत्तरे (स)। १२. एरवयतइयसमयभावो (अ, ब); एरवततइय मणुस्सभावो (ख); एरवततइयसमाणुभावो (स); एरवयतइयसमाणुभावो णेयव्वोत्तिऐरक्तक्षेत्रसत्कसुषमदुष्पमालक्षणतृतीयारकानु ५. हस्सतराए (प)। ६. इत्थ (क,ख,त्रि,स); य इत्थ (प) । ७. जं. १२२४ । ८. दाहिणेणं (त्रि)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy