SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपन्नती ___४८. कहि णं भंते ! चुल्लहिमवते वासहरपव्वए चुल्लहिमवंतकूडे णामं कूडे पण्णत्ते ? गोयमा ! भरहस्स कूडस्स पुरत्थिमेणं, सिद्धायतणक डस्स पच्चत्थिमेणं, एत्थ णं चुल्लहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे णामं कूडे पण्णत्ते । एवं जो चेव सिद्धायतणकडस्स उच्चत्त-विक्खंभ-परिक्खेवो जाव'-- ४६. बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे पासायवडेंसए पण्णत्ते - 'बावद्धि जोयणाई अद्धजोयणं च उच्चत्तेणं, एक्कतीसं जोयणाई कोसं च विक्खंभेणं'२ अब्भुग्गयभूसिय-पहसिए विव विविहमणिरयणभत्तिचित्ते वाउद्धयविजयवेजयंतीपडाग-च्छत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयण पंजरुम्मिलिएब्व मणिग्यणथूभियाए वियसियसयवत्तपुंडरीयतिलयरयणद्धचंदचित्ते णाणामणिमयदामालंकिए अंतो बाहिं च सण्हें वइर तवणिज्जरुइलवालुगापत्थडे सुहफासे सस्सिरीयरूवे पासाईए दरिसणिज्जे अभिरूवे पडिरूवे ॥ ५०. तस्स णं पासायवडेंसगस्स अंतो बहुसमरमणिज्जे भूमिभागे जाव सीहासणं सपरिवारं ।। ५१. से केणठेणं भंते! एवं वुच्चइ -- चुल्लहिमवंतकूडे ? चुल्लहिमवंतकडे ? गोयमा ! चल्लहिमवंते णामं देवे महिड्डीए जाव" परिवसइ ॥ ५२. कहि णं भंते ! चल्लहिमवंतगिरिकमारस्स देवस्स चल्लहिमवंता णाम रायहाणी पण्णत्ता ? गोयमा ! चुल्लहिमवंतकूडस्स दक्खिणेणं तिरियमसंखेज्जे दीवसमुद्दे वीईवइत्ता अण्णं जंबुद्दीवं दीवं दक्खिणेणं बारस जोयणसहस्साइं ओगाहित्ता, एत्थ णं चुल्लहिमवंतगिरिकुमारस्स३ देवस्स चुल्लहिमवंता णाम रायहाणी पण्णत्ता- बारस जोयणसहस्साई आयाम-विक्खंभेणं, एवं विजयरायहाणीसरिसा भाणियव्वा ॥ ५३. एवं अवसेसाणवि कूडाणं 'वत्तव्वया णेयव्वा५, आयाम-विक्खंभ-परिक्खेव १. ० ४।४५-४६ । पाठांशो व्याख्यातो नास्ति। २. बासदि जोयणाई अद्धजोयणं च विक्ख भेण ६. बहिं (क,ख.प,स) । एक्कतीसं जोयणाई' कोसं च उड़द उच्चत्तेणं ७. संड (अ,ख,ब); सह (क,त्रिप)। (अ.क.ख,त्रि,ब,स,पुत्र, हीव); एष पाठः ८.x (शाव, जी० ३।३०७) । सम्यग न प्रतीयते, सर्वत्रापि सच्चत्वापेक्षया ६. सं० पा०-पासाईए जाव पडिरूवे । विष्कम्भस्य अर्धत्वं दृश्यते । इदं समुचितमपि, १०. जी० १३०८-३१३ जं० २४३,४४ । यथा जीवाजीवाभिगमे (३१३५६) स्वीकृतपाठ- ११. जं० १२४॥ स्य संवादी पाठः उपलभ्यते-तेणं पासायव.- १२. अत्र परिवसति तेन क्षदहिमवन्तकट' मिति सगा बाढेि जोयणाई अद्धजोयणं च उढ्डं उच्च- क्षुद्रहिमवत्कूट, अत्र च सूत्रेऽदृष्टमपि से तेणं एक्कतीसं जोयणाई कोसं च आयाम- तेणछेणं चुल्लहिमवंतकूडे' (शाव)। विक्खंभेणं। १३. चुल्लहिमवंत कूडस्स (अ,क,ख,त्रि,ब,स)। ३. गयणयल° (क)। १४. जी० ३१३५१-५६५ । ४. सूत्रे चात्र विभक्तिलोपः प्राकृतत्वात् (शाव)। १५. जयव्वा वत्तध्वया (अत्रि,ब,स); णेयवा ५. शान्तिचन्द्रीयवृत्ती तिलयरयणवचंद' इति (क,ख) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy