SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ ४७८ जंबुद्दीवपण्णत्ती ५७. कहि णं भंते ! हेमवए वासे सद्दावई' णामं वट्टवेयड्डपव्वए पण्णते ? गोयमा ! रोहियाए महाणईए पच्चत्थिमेणं, रोहियंसाए महाणईए पुरथिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्थ णं सद्दावई णामं वट्टवेयपव्वए एण्णत्ते.. एगं जोयणसहस्सं उड्ढे उच्चत्तेणं, अड्डाइज्जाइं जोयणसयाई उव्वेहेणं, सव्वत्थसमे पल्लगसंठाणसंठिए एग जोयणसहस्सं आयाम-विक्खंभेणं, तिण्णि जोयणसहस्साई एगं च बावट्ठ जोयणसयं किचिविसेसाहियं परिक्खेवेणं सब्बरयणामए अच्छे । से गं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खित्ते, वेइयावणसंडवण्णओ भाणियव्वो॥ ५८. सद्दावइस्स णं बट्टवेयड्वपव्वयस्स उरि बहुसमरमणिज्जे. भूमिभागे पण्णत्ते ।। ५६. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे पासायवडेंसए पण्णत्ते बाढि जोयणाई अद्धजोयणं च उड्ढं उच्चत्तेणं एक्कतीसं जोयणाई कोसं च आयाम-विक्खंभेणं जाव' सीहासणं सपरिवारं ॥ ६०. से केण→णं भंते ! एवं वुच्चइ --सद्दावई वट्टवेयड्डपव्वए ? सद्दावई वट्टवेयड्डभाववदऋत्यमनुष्याणामप्यनुभावो नेतव्य ज्ञेया इत्यर्थः (पुत्र); एवं तझ्यसमाणुभावो इत्यर्थः । ऐरावतग्रहणं भरतस्योपलक्षणार्थ (पुवृपा)। यथा हि भरतेरावतयोस्ततीयारकमनप्या १३. ०२:५६ । एकगव्यूतोच्चत्वादिभावास्तथा अप्रत्या अपि १. प्रस्तुतसूत्रे हेमवत-हरिवर्ष-रम्यक हैरण्यवतसूत्रेषु वृत्तवैताठ्यपर्वतानां देवानां च स्थानाङ्गतः भिन्ना परम्परा विद्यते, द्रष्टव्यं निम्नवतियन्त्रम् हैमवत जं०४।५७ सहावाती देव सहावई साती ठाणे ४.३०७ वृत्त वैताठ्य सहावई हरिवर्ष वृत्तवैताढ्य जं०४५४ वियडावई अरुणे ठाणं ४.३०७ गंधावाती अरुणे देव रम्यक वृत्तवैताढ्य जं ४१२६४ गंधावई पउमे ठाण ४१३०७ मालवंतपरिताते पउमे हैरण्यवत जं०४२७० माल वंतपरियाए पभासे वृत्तवैताढ्य ठाणं ४३०७ वियडावाती पभासे ३. जं० ४।४८,४६ । २. जं २०१०-१३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy