SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ चउत्थो वक्खारी कुंडे पण्णत्ते--सवीसं जोयणसयं आयाम-विक्खंभेणं, तिणि असीए जोयणसए किंचिविसेसूणे परिक्खेवेणं, दसजोयणाइं उब्बेहेणं, अच्छे कुंडवण्णओ जाव' तोरणा ॥ ४१. तस्स णं रोहियंसप्पवायकुंडस्स बहुमज्झदेसभाए, एत्य णं महं एगे रोहियंसदीवे णाम दीवे पण्णत्ते सोलस जोयणाइं आयाम-विक्खंभेणं, साइरेगाइं पण्णासं जोयणाई परिक्खेवेणं, दो कोसे ऊसिए जलंताओ, सवरयणामए अच्छे, सेसं तं चेव जाव' भवणं अट्ठो य भाणियब्वो॥ ४२. तस्स णं रोहियंसप्पवायकुंडस्स उत्तरिल्लेणं तोरणेणं रोहियंसा महाणई पढा समाणी हेमवयं वासं एज्जेमाणी-एज्जेमाणी चउद्दसहिं सलिलासहस्सेहिं आपूरेमाणीआपूरेमाणी सद्दावइ वट्टवेयड्डपब्वयं अद्धजोयणेणं असंपत्ता समाणी पच्चत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी-विभयमाणी अट्ठावीसाए सलिलासहस्सेहि समग्गा अहे जगई दालइत्ता पच्चत्थिमेणं लवणसमुई समप्पेइ ॥ ४३. रोहियंसा ण पवहे अद्धतेरसजोयणाई विक्खंभेणं, कोसं उब्वेहेणं तयणंतरं च णं मायाए-मायाए परिवड्डमाणी-परिवड्डमाणी मुहमूले पणवीसं जोयणसयं विक्खंभेणं, अड्डाइज्जाइं जोयणाई उव्वेहेणं, उभओ पासि दोहिं पउमवरवेइयाहि दोहि य वणसंडेहिं संपरिक्खित्ता ।। ४४. चल्लहिमवंते णं भंते ! वासहरपब्वए कइ कडा पण्णत्ता ? गोयमा ! एक्कारस कूडा पण्णत्ता, तं जहा सिद्धायतणकूडे चुल्लहिमवंतकूडे भरहकूडे इलादेवीकडे गंगाकडे सिरिकडे रोहियसकडे सिन्धुकडे सूरादेवीकडे हेमवयकडे वेसमणकडे ॥ ४५. कहि णं भंते ! चुल्लहिमवंते वासहरपव्व ए सिद्धायतणकूडे णामं कडे पण्णत्ते ? गोयमा ! पुरथिमलवणसमुदस्स पच्चत्थिमेणं, चुल्लहिमवंतकूडस्स पुरस्थिमेणं, एत्थ णं सिद्धायतणकडे णामं कुडे पण्णत्ते- पंच जोयणसयाइं उड्ढं उच्चत्तेणं, मूले पंचजोयणसयाई विक्खंभेणं, मझे तिष्णि य पण्णत्तरे जोयणसए विक्खंभेणं, उप्पि अड्राइज्जे जोयणसए दिक्खंभेणं, मुले एग जोयणसहस्सं पंच य एगासीए जोयणसए किचिविसेसाहिए परिक्खेवेणं, मज्झे एग जोयणसहस्सं एग च छलसीयं जोयणसयं किंचिविसेसणे परिक्खेवेणं, उप्पि सत्तएक्काणउए जोयणसए किंचिविसेसूणे परिक्खेवेणं, मूले विच्छिण्णे, मज्झे संखित्ते, उप्पि तणुए, गोपुच्छसंठाणसंठिए सव्वरयणामए अच्छे। से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समता संपरिक्खित्ते ।। ४६. सिद्धायतणस्स कूडस्स णं उप्पि बहुसमरमणिज्जे भूमिभागे जाव'-- ४७. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगे सिद्धायतणे पण्णते-पण्णासं जोय गाइं आया मे गं, पणवीसं जोयणाई विक्खंभेणं, छत्तीसं जोयणाई उड़दं उच्चत्तेणं जाव जिणपडिमावण्णओ णेयव्यो । १. जं०४।२५-३० । २. जं० ४।३१-३४ ३. सिंधुदेवीकूडे (त्रि,प)। ४. सिद्धायणकूडे (ब)। ५. जं० ११३६ । ६. जं. १७३७-४० । ७. भाणियन्बी (त्रिप) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy