SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ तइबो वक्खारो ४३१ तुटु-चित्तमाणंदिए' • दिए पीइमणे परमसोमण स्सिए हरिसवसविसप्पमाण° हियए सुसेणं सेणावई सक्कारेइ सम्माणेइ, सक्कारेता सम्माणेत्ता कोडंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-खिप्पामेव भो देवाणु प्पिया ! आभिसेक्कं हत्थिरयणं पडिकप्पेह, हय-गयरह-पवरजोहकलियं चाउरंगिणिं सेण्णं सण्णाहेह तहेव जाव' अंजणगिरिकूडसण्णिभं गयवरं णरवई दुरुढे । २. तए णं से भरहे राया मणिरयणं परामुसइ-तो' तं चउरंगुलप्पमाणमेत्तं च अणग्घियं' 'तंस-च्छलंसं अणोवमजुइं दिव्वं मणिरयणपतिसमं वेरुलियं सव्वभूयकंतं वेढो जेण य मुद्धागएणं दुक्खं, ण किंचि जायई 'हवइ आरोग्गे य" सव्वकालं। तेरिच्छिय-देवमाणुसकया य, उवसग्गा सव्वे ण करेंति तस्स दुक्खं । संगामे वि असत्थवज्झो, होइ परो मणिवरं धरतो। ठियजोव्वण-केसअवट्ठियणहो, हवइ य सव्वभय विप्पमुक्को। तं मणि रयणं गहाय से णरवई हत्थिरयणस्स दाहिणिल्लाए कुंभीए णिक्खिवइ ।। ६३. तए गं से भरहाहिवे णरिदे हारोत्थयसुकयरइयवच्छे कुंडल उज्जोइयाणणे मउड दित्तसिरए णरसीहे णरवई गरिदे परवसभे मरुय रायवसभकप्पे अब्भहिय रायतेयलच्छीए दिप्पमाणे पसत्थमंगलसएहिं संथुव्वमाणे जयसद्दकयालोए हत्थिखंधव रगए सकोरंटल्लदामेणं छत्तेणं धरिज्जमाणेण सेयवरचामराहिं उद्धव्वमाणीहि-उद्धव्वमाणीहिं जक्खसहस्ससंपरिवुडे वेसमणे चेव धगवई अमरवइसण्णिभाए इड्डीए पहिय कित्ती मणिरयणकउज्जोए" चक्करयणदेसियमग्गे अणेगरायवरसहस्साणुयायमग्गे मयाउक्किटिसीहणायबोलकल कलरवेणं पक्खुभियमहासमुद्दरवभूयंपिव करेमाणे-करेमाणे जेणेव तिमिसगुहाए दाहिणिल्ले दुवारे तेणेव उवागच्छइ, उवागच्छित्ता तिमिसगुहं दाहिणिल्लेणं दुवारेणं अतीति ससिव्व मेहंधकारनिवहं ।। ६४. तए णं से भरहे राया छत्तलं दुवालसंसियं अट्ठकण्णियं अहिंगरणिसंठियं अट्ठसोवपिणय कागणिरयणं परामुसइ ।। ___५. तए णं तं च उरंगुलप्पमाणमित्तं" अट्ठसुवण्णं च विसहरणं अउलं चउरंससंठाण१. सं० पा०-- हट्ठतुट्ठचित्तमाणदिए जाव हियए। ७. जाति (अ,ख,ब); जाव (अवश्यकचूणि पृ० २. जं० ३६१५-१७ । १९३); 'जाव' इति पदं लिपिदोषाज्जातं ३. ततो (स); उपाध्यायशान्ति चन्द्रेण 'तोत' दृश्यते। मितिपाठः परामष्ट:---'तोत' मिति ८. पाठान्तरे--भवत्यरोगता (पुत्र)! सम्प्रदायाद् गम्यम् । ६. सं० पा०--हारोत्थयसुकयरइयवच्छे जाव ४. अणग्धेतं (ख,ब,स, पु, आवश्यक चूणि पृ० अमरवइ । १९३); अणखेयं (पुवृपा)। १०. °कयउज्जोए (क); कयउज्जोवे (ख) । ५. तस्सच्छलसं (अ,क,त्रि,ब,स, पुत्र); तंसं ११. हीरबिजयसूरिणा अनुयोगद्वारेणास्य विसंवादि. छलंसं (आवश्यकणि पृ० १९३) । त्वविषये विस्तृता चर्चा कृतास्ति-यत्तु एग६. पडिमं (क)। मेगस्स णं रणो चाउरंतचक्कवद्रिस्स Jain Education International www.jainelibrary.org For Private & Personal Use Only
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy