SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्तो संठियं समतलं, माणुम्माणजोगा जतो लोगे चरंति सव्वजणपण्णावगा, णवि चंदो 'णवि तत्थ", सूरो ‘णवि अग्गी" णवि तत्थ मणिणो तिमिरं गासेंति अंधकारे, जत्थ तक दिव्वप्पभावजुत्तं' दुवालसजोयणाई तस्स लेसाओ विवड्ढेति तिमिरणिगरपडिसेहियाओ', रति च सव्वकालं खंधावारे करेइ 'आलोयं दिवसभूयं" जस्स पभावेण चक्कवट्टी, तिमिसगुहमतीति सेण्णसहिए अभिजेतुं वितियमद्धभरहं रायपवरे' कागणि गहाय तिमिसगुहाए पुरथिमिल्ल-पच्चत्थि मिल्लेसु कडएसं जोयगंतरियाई पंचधणुसयायामविक्खंभाई जोयणज्जोयकराई चक्कणेमीसंठियाइं चंदमंडलपडिणिकासाइं एगणपण्णं मांडलाइं आलिहमाणेआलिहमाणे अणुप्प विसइ ।। ६६. तए णं सा तिमिसगुहा भरहेणं रण्णा तेहिं जोयणंतरिएहि पंचधणुसयायामविक्खंभेहिं जोयणुज्जोयकरेहिं एगणपण्णाए मंडलेहिं आलिहिज्जमाणेहि-आलिहिज्जमाणेहिं खिप्पामेव आलोगभूया उज्जोयभूया दिवसभूया जाया यावि होत्था ॥ श्चचितोस्ति-यत्तु तस्स पं एगमेगा कोडी उस्सेहंगुल विक्खंभा तं च समणस्स भगवओ महावीरस्स अद्धंगुलं; इत्यनुयोगद्वारसूत्रे उक्तं तन्मतान्तरमवसेयम् । पुण्यसागरवृत्तावपि एषा चर्चा विद्यते। (हस्तलिखितवृति पत्र --..-.. अट्टसोवष्णिए कागिणीरयणे छत्तले दुवालसंसिए अटकविणए अहिगरणीसंठाणसटिए पण्णत्ते । तस्स णं एगमेगा कोडी उस्सेहंग्लविक्खंभा इति श्री अनुयोगद्वारसूत्रे तद्वृत्ती च एतानि च मधुरतृणफलादीनि भरतचऋत्तिकालसंभवान्येव गृह्यन्ते अन्यथा कालभेदेन वैषम्यसंभवे काकिणी रत्नं सर्वचक्रिणा तुल्यं न स्यात तुल्यं चेष्यते इति व्याख्यातं तच्च विचार्यमाण सम्यगभिप्रायविषयो न भवति यतः सूत्रे उत्सेधांगुलप्रमाणं कागिणीरत्नं भणितं तवृत्तौ च प्रमाणांगुलप्रमाणं उभय गुलप्रमाण उभय- मपि प्रवचनसारोद्वारादिना विसंवादि- दुक्लक्षमं च यत्तु चतुरंगुलो मणी पुणेति गाथां व्याख्यानयता श्रीमलयगिरिणापि इहांगुलं प्रमाणांगुलमवगन्तव्यं सर्वचक्रवत्तिना- मपि काकिण्यादिरत्नानां तुल्यप्रमाणत्वादिति बृहत्संग्रहणीवृत्तौ एतदपि प्राग्वद् विचारणास्पदमेवेति बहुश्रुतः सम्यकपर्यालोच्य यथावत् श्रद्धेयमिति। चतुरंगुलप्रमाणमा नाधिकं न च न्यूनमिति यत्तु 'उस्सेहंगुल विक्खंभा' इत्यनुयोगद्वारवचनेन एकांगुलप्रमाण वमुक्तं तद्वाचनाभेदहेतुकं संभाव्यते । शान्तिचन्द्रीयस्तावपि एष मतभेद १. णाइ तत्थ (अ,ब,स); ण इव तत्थ (क,प); ण इर तत्थ (ख, शाव, आवश्यकचूणि पृ० १९३); "इवात्थ (त्रि) २ ण इवग्गी (अ,ख,त्रि,ब);ण इव अगदी (क,प, स) अग्रेपि । ३. दिव्वभावजुत्तं (अ,क,ख,त्रि,प,ब,स,पुवहीव) । ४. डिसेधियाओ (ब); पडिसिहिक्काओ (आवश्यकचणि पृ० १६३)। ५. आलोयदिवसभूयं (पुर्व) ; आलोक दिवस भूये (पुवृपा) । ६. अभिजेत्तु (त्रि)। ७. रायवर (अ,क,ख,प,ब,स, पु,शाव)। ८. पंचधणुसयाई पंचधणुयामविक्खंभाइं (अ,ब); पंचधणुसयाई क्विखंभाइं (त्रि), पंचधणु सयविक्खंभाइं (शा)। ६. सं० पा०-जोयणंतरिएहि जाव जोयणुज्जोय करेहि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy