SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ जंबुद्दीवपण्णत्ती बकुल-तिलग-कणवीर-कुंद-कोज्जय-कोरंटय-पत्त-दमणय-वरसुरहिसुगंधगंधियस्स' कयग्गहगहिय-करयलपब्भट्ठ' विप्पमुक्कस्स दसद्धवण्णस्स कुसुमणिगरस्स तत्थ चित्तं जष्णुस्सेहप्पमाणमेत्तं ओहिनिगरं करेत्ता चंदप्पभवइरवेरुलियविमलदंड 'कंचणमणिरयणभत्तिचित्तं कालागुरु-पवरकुंदुरुक्क-तुरुवक-धूवगंधुत्तमाणुविद्धं च धूमट्टि विणिम्मुयंतं वेरुलियमयं कडुच्छुयं पग्गहेत्तु पयते धूवं दलयइ', दल यित्ता वामं जाणं अंचेइ, अंचेत्ता करयल' 'परिग हियं सिरसावत्तं मत्थए अंजलिं कट्ट कवाडाणं पणामं करेइ, करेत्ता दंड रयणं परामुसइ, तए णं तं दंडरयणं पंचलइयं वइरसारमइयं, विणासणं सव्वसत्तसेण्णाणं", खंधावारे णरवइस्स गड्ड-दरि-विसम-पब्भार-गिरीवर-पवायाणं समीकरणं, संतिकरं 'सुभकरं हितकर" रण्णो हियइच्छियमणोरहपूरगं दिव्वमप्पडियं दंडरयणं गहाय सत्तट्ठ पयाई पच्चोसक्कइ, पच्चोसक्कित्ता तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे दंडरयणणं महया-महया सद्देणं तिक्खुत्तो आउडेइ ।। __८६. तए णं तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा सुसेणसेणावइणा दंडरयणेणं महया-मया सद्देणं तिखुत्तो आउडिया समाणा महया-महया सद्देणं कोंचारवं करेमाणा सरसरस्स" सगाई-सगाई ठाणाई पच्चोसक्कित्था । ६०. तए" णं से सुसेणे सेणावई तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडे विहाडेइ, विहाडेत्ता जेणेव भरहे राया तेणेव उवागच्छइ, उवागच्छित्ता" भरहं रायं करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्ट जएणं विजएणं वद्धावेइ, वद्धावेत्ता एवं क्यासीविहाडिया णं देवाणु प्पिया ! तिमिसगुहाए दाहिणिल्लस्स दुवारस्स कवाडा, एयण देवाणुप्पियाणं पियं णिवेदेमो, पियं भे" भव उ॥ ___६१. तए णं से भरहे राया सुसेणस्स सेणावइस्स अंतिए एयम→ सोच्चा निसम्म हट्ठ१. अस्मात् पदात 'करेत्ता' पर्यन्तः पाठः आदर्गेषु १६२) 'तते णं सेणावती जाव भरहस्स तं लिखितो नैव दृश्यते । बहुषु स्थानेषु लिपिकारैः निवेदेइ' इति पाठोस्ति । अस्मिन् विषये पूर्वागतः पाठः संक्षिप्यैव लिख्यते । उपाध्यायशान्तिचन्द्रेण एवं समीक्षा कृतास्ति२. सं० पा०--वेरुलियविमलदंडं जाव धूवं । इदं च सूत्रमावश्यकचूणौ वर्द्धमानसूरिकृतादि. ३. ३।१२ सूत्रे 'धूवं दह्इ' इति पाठो विद्यते । चरित्रे च न दृश्यते, ततोनन्तरपूर्वसूत्र एव ४. सं. पा.-करयल जाव मत्थए । कपाटोदघाटनमभिहितं. यदि चैतत्सत्रादर्शान५. णं भंते (ख,ब); णं भवे (आवश्यकचूणि पृ० सारेणेदं सूत्रमवश्यं व्याख्येयं तदा पूर्वसूत्रे १९२) सगाई २ ठाणाई इत्यत्रार्षत्वात् पञ्चमी ६. पंचरतिय (क)। व्याख्येया तेन स्वकाभ्यां २ स्थानाभ्यां कपाट७. सेणाणं (त्रि,प, शावृ, हीव)। द्वयसम्मीलनास्पदाभ्यां प्रत्यवस्तृताविति - ८. पहाणा (अ,ख,ब, शावृपा) । किञ्चिदविकसित वित्यर्थः तेन विघाटनार्थक६. हितकरं शुभकरं (क,ब,स, पुवृ) । मिदं न पुनरुक्तमिति । १०. आउड्डेइ (ख) आउटैइ (त्रि) । १३. उवागच्छित्ता जाव (अ,क,ख,त्रि, ब,स); ११. सरसरसरस्स (ब)। एतत्पदं लिपिप्रमादादागत सम्भाव्यते । १२. अस्य सूत्रस्य स्थाने आवश्यकचूणों (पृ० १४. ४ (त्रि, हीव)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy