SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ बीओ वक्खारो अहियासेइ ॥ ६८. तए णं से भगवं समणे जाए ईरियासमिए' 'भासासमिए एसणासमिए आयाणभंड-मत्तणिक्खेवणासमिए उच्चार-पासवण-खेल-सिंघाण-जल्ल पारिट्रावाणियासमिए मणसमिए वइसमिए कायसमिए मणगुत्ते' वइगुत्ते कायगुत्ते गुत्ते गुत्तिदिए° गुत्तबंभयारी अकोहे' 'अमाणे अमाए° अलोहे संते पसंते उवसंते परिणिन्वुडे छिण्णसोए निरुवलेवे संखमिव निरंजणे, जच्चकणगमिव जायरूवे, आदरिसपलि भागे' इव पागडभावे, कुम्मो इव' गुत्ति दिए, पुक्खरपत्तमिव निरुवलेवे, गगणमिव निरालवणे, अणिले इव णिरालए, चंदो इव सोमदंसणे, सूरो विव तेयस्सी, विहगो विव अपडिवद्धगामी, सागरो विव गंभीरे, मंदरो विव अकंपे, पुढवी विव सव्वफासविसहे, जीवो विव अप्पडिहयगती॥ ६६. णत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे। ‘से पडिबंधे चउविहे भवति, तं जहा-दव्वओ खेत्तओ कालओ भावओ। दव्वओ-इह खलू माया मे पिया मे भाया में भगिणी में भज्जा मे पत्ता मे धया मे नत्ता मे सण्डा मे सही मे सयण संगंथसंथया मे हिरण्णं मे सुवष्णं मे" "धणं मे धणं मे कसं मे दूस मे विपुलधण-कणग-रयण-मणि-मोतियसंख-सिल-प्पवाल-रत्तरयण-संत-सार-सावतेयं मे° उवगरणं मे । अहवा समासओ सच्चित्ते वा अचित्ते वा मीसए वा दव्वजाए सेवं तस्स ण भवइ । खेत्तओ गामे वा गरे वा अरण्णे वा खेत्ते वा खले वा गेहे वा अंगणे वा एवं तस्स ण भवइ। कालओ-थोवे वा लवे वा मुहुत्ते वा अहोरत्ते वा पक्खे वा मासे वा उऊ वा अयणे वा संवच्छरे वा अण्णयरे वा दोहकालपडिबध एवं तस्स ण भवइ । भावओ-कोहे वा" माणं वा मायाए वा लाहवा भए वा हासे वा एवं तस्स ण भवइ ।। ७०. से णं भगवं वासावासवज्ज हेमंत-गिम्हासु गामे एगराइए, णगरे पंचराइए, ववगयहास-सोग-अरइ-भयपरित्तासे णिम्ममे णिरहंकारे लहुभूए अगंथे वासीतच्छणे अदु?, चंदणाणुलेवणे अरत्ते, लेढुमि कंचणमि य समे, इहपरलोए य अपडिबद्धे, जीवियमरणे निरवकंखे संसारपारगामी कम्मसंगणिग्घायणट्ठाए अब्भुटिए विहरइ ॥ ७१. तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स एगे वाससहस्से विइक्कते १. सं० पा०--ईरियासमिए जाव पारिद्वाव- णियासमिए । २. सं० पा.----मणगुत्ते जाव गुत्तबंभयारी। ३. सं० पा०--अकोहे जाव अलोहे । ४. निरंगणे (ब)। ५. जच्चकणगं पिव (क,स); जच्चकणगं व संथयं (अ,क,ख,त्रि,ब,स)। १०. सं० पा०...-सुवष्णं मे जाव उवगरणं । उपाध्यायशान्तिचन्द्रेश अत्र एका टिप्पणी कृतास्ति सा च यावत्पदपूर्तये उल्लेखनीयास्ति—अयं च यावत्पदसङ्ग्रहोऽदृष्टभूलकत्वेन मयैव सिद्धान्तल्या प्राकृतीकृत्य स्थानाशन्यतार्थ लिखितोस्ति तेन सैद्धान्ति करेतन्मूलपाठगवेषणायामुद्यमः कार्यः । ११. सं० पा०-कोहे वा जाव लोहे । १२. °हस्स (अ,ख,ब)। ६. 'तलिभागे (ख); पडिभागे (प)। ७. विव (ब) । ८.४ (अ,क,ख,त्रि,ब,पुव,शावृ,हीवृ)। ६. सं० पा०-भगिणी मे जाव संगंथसंथुया। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy