SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ३८८ जंबुद्दीवपण्णत्ती समाणे पुरिमतालस्स नगरस्स बहिया 'सगडमुहंसि उज्जाणंसि" णग्गोहवरपायवस्स अहे झाणंतरियाए वट्टमाणस्स फग्गुणबहुलस्स इक्कासीए पुव्वण्हकालसमयंसि अट्ठमेणं भत्तेणं अपाणएणं उत्तरासाढाणक्खत्तण जोगमवागएणं अणत्तरेणं नाणेणं अणत्तरेणं दसणेणं अणुत्तरेणं च रित्तेणं अणुत्तरेणं तवेणं बलेणं वीरिएणं आलएणं विहारेणं भावणाए खंतीए गुत्तीए मुत्तीए तुट्टीए अज्जवेणं मद्दवेणं लाघवेणं सुचरियसोवचियफलणिव्वाणमग्गेणं' अप्पाणं भावमाणस्स अणंते अणुत्तरे णिव्वाघाए णिरावरणे कसिणे पडिपुण्णे केवलवरनाणदसणे समुप्पस्ने, जिणे जाए केवली सव्वण्णू सव्वदरिसी सणेरइयतिरियनरामरस्स लोगस्स पज्जवे जाणइ पासइ,' तं जहा- आगई गई ठिइं उववायं भुत्तं कडं पडिसेवियं आवीकम्म रहोकम्मं तं तं कालं मणवइकाइए जोगे एवमादी जीवाणवि सव्वभावे अजीवाणवि सव्वभावे मोक्खमग्गस्स विसुद्धतराए भावे जाणमाणे पासमाणे, एस खल मोक्खमग्गे 'मम अण्णेसि" च जीवाणं हियसुहणिस्सेसकरे सव्वदुक्ख विमोक्खणे परमसुहसमाणणे भविस्सइ।। ७२. तते णं से भगवं समणाणं निग्गंथाण य णिग्गंथीण य पंच महब्वयाई सभावणगाइं छच्च जीवणिकाए धम्मे देसमाणे विहरति, तं जहा-पुढविकाइए भावणागमेणं पंच महन्वयाई सभावणगाई भाणियव्वाई। ७३. उसभस्स णं अरहओ कोसलियस्स चउरासीति गणहरा होत्था ।। ७४. उसभस्स णं अरहओ कोसलियस्स उसभसेणपामोक्खाओ चुलसीइं समणसाहस्सीओ उक्कोसिया समणसंपया होत्था ॥ ७५. उसभस्स णं अरहओ कोसलियस्स बंभी-सुंदरीपामोक्खाओ तिण्णि अज्जियासयसाहस्सीओ उक्कोसिया अज्जियासंपया होत्था ।। ७६. उसभस्स णं अरहओ कोसलियस्स सेज्जंसपामोक्खाओ तिणि समणोवासगसयसाहस्सीओ पंच य साहस्सीओ उक्कोसिया समणोवासगसंपया होत्था ।। ७७. उसभस्स णं अरहओ कोस लियस्स सुभद्दापामोक्खाओ पंच समणोवासियासयसाहस्सीओ चउपण्णं च सहस्सा उक्कोसिया समणोवासियासंपया होत्था ।। ७८. उसभस्स णं अरहओ कोसलियस्स अजिणाणं जिणसंकासाणं सव्वक्खरसन्नि १, सगडामुहउज्जाणंसि (ब)। २. उत्तरासाढणक्खत्तेणं (त्रि, ब) ! ३. सं० पा० नाणेणं जाव चरित्तेणं । ४. एतत्पदं सर्वत्र संयोजनीयम् । ५. °सोबच्चफले णेवाण° (अ, ब)। ६. x (अ,क,ख,त्रि,ब,स,पु,हीव) । ७. ममयमण्णेसि (व) ८. धम्म (ख,त्रि,प,स,पुत्र); धम्मे (पुत्पा) । ६. आ० चू० १५४२-७८ । १०. पर्युपणाकल्पे (मु० १६७) 'चउरासीइं गणा चउरासीइं गणहरा इतिपाठो लभ्यते । उपाध्यायशान्तिचन्द्रेण अस्मिन् विषये प्रस्तुतसुत्रस्य जीर्णादर्णेपि एतादृशस्य पाठस्योल्लेख: कृतोस्ति-जरस जावड्या गणहरा तस्स तावइया गणा' इति वचनाद् गणाः सूत्रे साक्षादनिदिष्टा अपि तावन्त एव बोध्याः, क्वचिउजीर्ण प्रस्तुत सूत्रादर्श 'चउरासीति गणा गणहरा होत्था' इत्यपि पाठो दृश्यते । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003572
Book TitleAgam 18 Upang 07 Jambudveep Pragnapti Sutra Jambuddivpannatti Terapanth
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1989
Total Pages617
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy