________________
नवस्मरणादिसङ्घहे देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु राकिनी ॥ ३२॥ देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु लाकिनी ॥ ३३ ॥ देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां माहिनस्तु काकिनी ॥३४॥ देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्गं, मां मा हिनस्तु शाकिनी ॥ ३५ ॥ देवदेवस्य यञ्चक्रं, तस्य चक्रस्य या विभा । तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु हाकिनी ॥ ३६॥ देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु याकिनी ॥ ३७॥ देवदेवस्य यचक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु नागिनी ॥ ३८॥ देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु जाकिनी ॥ ३९ ॥ देवदेवस्य यचक्र, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु भाकिनी ॥४॥ देवदेवस्य यच्चक्र, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु योगिनी ॥४१॥ देवदेवस्य यच्चक्र, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु व्यन्तरी ॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org