________________
बृहद् ऋषिमण्डलस्तोत्रम् । अस्मिन् बीजे स्थिताः सर्वे, ऋषभाद्या जिनोत्तमाः। वर्गेनिजैनियुक्ताः, ध्यातव्याः तत्र सङ्गताः ॥ २१॥ नादः चन्द्रसमाकारो, बिन्दुर्नीलसमप्रभः । कलारुणसमा सान्तः, स्वर्णाभः सर्वतोमुखः ॥ २२ ॥ शिरः संलीन ईकारो विनीलो वर्णतः स्मृतः । वर्णानुसारसंलीनं तीर्थकृन्मण्डलं स्तुमः ॥ २३ ॥ चन्द्रप्रभ-पुष्पदन्तौ, नादस्थितिसमाश्रितो। बिन्दुमध्यगतौ नेमि-सुव्रतौ जिनसत्तमौ ॥ २४ ॥ पद्मप्रभ-वासुपूज्यौ, कलापदमधिष्ठितौ। शिर 'ई' स्थितिसंलीनी, पाच-मल्ली जिनोत्तमौ ॥ २५ ।। शेषाः तीर्थकृतः सर्वे, 'ह-र'स्थाने नियोजिताः। मायावीजाक्षरं प्राप्ता, चतुर्विशतिरहेताम् ॥ २६ ॥ ऋषभं चाजितं वन्दे, सम्भवं चाभिनन्दनम् । श्रीसुमति सुपार्श्व च, वन्दे श्रीशीतलं जिनम् ॥ २७ ॥ श्रेयांसं विमलं वन्देऽनन्तं श्रीधर्मनाथकम् । शान्ति कुन्थुमरार्हन्तं, नमि वीरं नमाम्यहम् ॥ २८ ॥ षोडशैवं जिनानेतान्, गाङ्गेयद्युतिसन्निभान् । त्रिकालं नौमि सद्भक्त्या, 'ह-राक्षरमधिष्ठितान् ॥२९॥ गतराग-द्वेषमोहाः, सर्वपापविवर्जिताः। सर्वदा सर्वकालेषु, ते भवन्तु जिनोत्तमाः ॥ ३० ॥ देवदेवस्य यचक्र, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु डाकिनी ॥ ३१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org