________________
बृहद् ऋषिमण्डलस्तोत्रम् । देवदेवस्य यच्चक्र, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु मानवी ॥ ४३ ॥ देवदेवस्य यच्चक्र, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तुजृम्भिणी ॥४४॥ देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिनस्तु दैवं हि ॥४५॥ देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्गं, मां मा हिनस्तु जृम्भिका ॥ ४६ ॥ देवदेवस्य यचक्र, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिंसन्तु पन्नगाः ॥४७॥ देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वातं, मांमा हिंसन्तु गोनसाः ॥४८॥ देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्गं, मां मा हिंसन्तु दंष्टि गः॥४९॥ देवदेवस्य यचक्र, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिंसन्तु वृश्चिकाः ॥५० ।। देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिंसन्तु सिंहकाः ॥५१॥ देवदेवस्य यच्चक्रं, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्गं, मां मा हिंसन्तु चित्रकाः ॥ ५२ ॥ देवदेवस्य यच्चक्र, तस्य चक्रस्य या विभा। तयाच्छादितसर्वाङ्ग, मां मा हिंसन्तु हस्तिनः ॥५३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org