________________
नवमं पहच्छान्तिस्मरणम् ।
३१ द्वारकं गृहीत्वा, गत्वा कनकाद्रिशृङ्गे, विहितजन्माभिषेक शान्तिमुद्घोषयति यथा, ततोऽहं कृतानुकारमिति कृत्वा 'महाजनो येन गतः स पन्थाः' इति भव्यजनैः सह समेत्य, लात्रपीठे स्लानं विधाय, शान्तिमुद्घोषयामि, तत्पूजा-यात्रा-लात्रादिमहोत्सवानन्तरमिति कृत्वा कर्ण दरवा निशम्यतां निशम्यतां स्वाहा।।
ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिनस्त्रिलोकनाथास्त्रिलोकमहितास्त्रिलोकपूज्यास्त्रिलोकेश्वरात्रिलोकोद्योतकराः।
ॐ ऋषभ-अजित-सम्भव-अभिनन्दन सुमति-पमप्रभ-सुपार्श्व-चन्द्रप्रभ-सुविधि-शीतल-श्रेयांस-वासुपूज्यविमल-अनन्त-धर्म-शान्ति-कुन्थु-अर-मल्लि-मुनिसुव्रतनमि-नेमि-पार्श्व-वर्धमानान्ता जिनाः शान्ताः शान्तिकरा भवन्तु स्वाहा ।
ॐ मुनयो मुनिप्रवरा रिपुविजय-दुर्भिक्ष कान्तारेषु दुर्गमार्गेषु रक्षन्तु वो नित्यं स्वाहा ।
ॐ श्री-ही-धृति-मति-कीर्ति-कान्ति-बुद्धि-लक्ष्मी-मेधाविद्यासाधन-प्रवेश-निवेशनेषु सुगृहीतनामानो जयन्तु ते जिनेन्द्राः।
ॐ रोहिणी-प्रज्ञप्ति-वजशृङ्खला-वजाकशी अप्रति
का
चका-पुरुषदता-काली-महाकाली-गौरी-गारधारी-साखर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org