SearchBrowseAboutContactDonate
Page Preview
Page 9
Loading...
Download File
Download File
Page Text
________________ ROR9$$$$$$$$$$$ (३९/१ दसासूयक्खध छेयसुनं (६) दसा - १,२,३ ] 555555555555555FONOR SC$$$$乐乐明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听C सिरि उसहदेव सामिस्स णमो। सिरि गोडी - जिराउला - सव्वोदयपासणाहाणं णमो। नमोऽत्थुणं समणस्स भगवओ महइ महावीर वद्धमाण सामिस्स । सिरि गोयम - सोहम्माइ सव्व गणहराणं णमो। सिरि सुगुरु - देवाणं णमोकश्रीदशाश्रुतस्कंघसूत्रम् अ नमो अरिहंताणं नमो सिद्धाणं आयरियाणं नमो उवज्झायाणं नमो लोए सव्वसाहूणं (३१०प्र०) एसो पंचनमुक्कारो. सव्वपावप्पणासणो। मंगलाणं च सव्वेसिं, पढम होइ हवइ मंगलं (प्र०॥१॥) सुयं मे आउसंतेणं भगवया एवमक्खायं ।१। इह खलु थेरेहिं भगवंतेहिं वीसं असमाहिठाणा पन्नत्ता, कयरे खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिठाणा पं०?, इमे खलु ते थेरेहिं भगवंतेहिं वीसं असमाहिठाणा पं० तं०-दवदवचारी यावि भवति, अप्पमज्जियचारी यावि०, दुप्पमज्जियचारी यावि०, अतिरित्तसेज्जासणिए, रायणियपरिभासी, थेरोवघाइए, भूतोवघातिए, संजलणे, कोहणे, पिढ़िमंसिए यावि० १० अभिक्खणं अभिक्खणं ओधारित्ता, णवाइं अधिकरणाई अणुप्पणाई उप्पाइया यावि०, पुराणाइं अधिकरणाइं खामित्तविउसविताइं उदीरित्ता, अकाले सज्झायकारी यावि०, ससरक्खपाणिपादे, सद्दकरे, झंझकरे, कलहकरे, सूरप्पमाणभोई एसणाइ असमिए यावि भवति २०, एते थेरेहिं भगवंतेहिं वीसं असमाहिठ्ठाणा पन्नत्तत्ति बेमि।२।। असमाधिस्थानाध्ययनं १|| सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं एक्कवीसं सबला पं०, कयरे खलु०?, इमे खलु० तं०-हत्थकम्मं करेमाणे सबले, मेहुणं पडिसेवेमाणे, राइभोयणे भुंजमाणे , आहाकम्म भुंजमाणे, रायपिंडं भुंजमाणे, उद्देसियं कीयं पामिच्चं अच्छिज्जं अणिसिद्धं आहट्ट दिज्जमाणं भुंजमाणे, अभिक्खणं २ पडियाइक्खित्ता भुंजमाणे, अंतो मासस्स तओ 卐 दगलेवे करेमाणे, अंतो छण्हं मासाणं गणाओ गण संकममाणे, अंतो मासस्स तओ माइठाणे करेमाणे १० सागारियं पिंडं भुंजमाणे, आउट्टियाए पाणाइवायं ई करेमाणे, आउट्टियाए मुसावायं करेमाणे, आउट्टियाए अदिण्णादाणं गिण्हमाणे, आउट्टियाए अणंतरहियाए पुढवीए ठाणं वा सेज वा निसीहियं वा चेतेमाणे, एवं ससिणिद्धाए पुढवीए एवं ससरक्खाए, आउट्टियाए चित्तमंताए सिलाए चित्तमंताए लेलुए कोलावासंसि वा दारूए जीवपइठ्ठिए सअंडे सपाणे सबीए सहरिए सउस्से सउत्तिंगपणगदगमट्यिमक्कडसंताणए तहप्पगारं ठाणं वा सिज्ज वा निसीहियं वा चेतेमाणे,आउट्टियाए मूलभोयणं वा कंदभोयणं वा (खंध०) तया० वा पवालभोयणं वा पुप्फभोयणं वा फलभोयणं वा बीयभोयणं वा हरियभोयणं भुंजमाणे, अंतो संवच्छरस्स दस दगलेवे करेमाणे, अंतो संवच्छरस्स दस माइठाणाई करेमाणे, आउट्टियाए सीतोदगरयउग्याइएण हत्थेण वा मत्तेण वा दव्वीए वा भायणेण वा असणं वा० पडिगाहेत्ता भुंजमारे २१, एते खलु थेरेहिं भगवतेहिं एक्कवीसं सबला पन्नत्तत्ति बेमि।३॥ शबलाध्ययनं २॥★★★सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पं०, कयरा खलु थेरेहिं०?, इमाओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पं० २०-सेहे रायणिस्स पुरओ गंतो भवति आसायणा सेहस्स, सेहे रायणियस्स सपक्खं (पक्खओ) गंता भवति आसायणा सेहस्स, सेहे रायणिगस्स आसण्णं गंता भवति आसायणा सेहस्स, एवं एएणं अभिलावेणं, सेहे राइणियस्स पुरओ चिठ्ठित्ता भवति आसायणा सेहस्स, सेहे राइणियस्स सपक्खं चिठ्ठित्ता भवति आसायणा सेहस्स, सेहे राइणियस्स आसन्नं चिट्ठित्ता भवति आसायणा सेहस्स सेहे ॥ राइणियस्स पुरवो निसीइता भवति आसापणा सहेस्स सेहे रायणियस्स सपक्खं निसीइता भवति आसायणा सेहस्स, सेहे साइणियस्स आसन्न निसीइत्ता भवति आसायणा सेहस्स, सेहे राइणिएण सद्धिं बहिया वियारभूमि निक्खंते समाणे तत्थ पुवामेव सेहतराए आयामति पच्छा रायणिए आसायणा सेहस्स १० सेहे राइणिएणं सद्धिं बहिया विहारभूमि वा वियारभूमि वा निक्खंते समाणे तत्थ पुव्वामेव सेहतराए आलोएति पच्छा राइणिए आसायणा सेहस्स, केइ राइणियस्स पुव्वसंलत्तए सिया तं पुव्वामेव सेहतराए आलवइ पच्छा राइणिए आसायणा सेहस्स, सेहे रायणियस्स राओ वा वियाले वा वाहरमाणस्स अज्जो ! के सुत्ते ? के जागरे ? तत्थ सेहे जागरमाणे राइणियस्स अप्पडिसुणित्ता भवति आसायणा सेहस्स, सेहे असणं वा० पडिग्गाहिज्जा तं पुवामेव सेहतरागस्स आलोएति पच्छा रासणियस्स आसायणा सेहस्स, सेहे असणं वा० पडिग्गाहित्ता पुव्वामेव सेहतरागं पडिदंसेति० आसायणा सेहस्स, सेहे असणं वा० पडिग्गाहित्ता पुव्वामेव सेहतरागं 听听听听听听听听听听听听听听听听听听乐乐乐乐历历明明明明明明明明明明明明明明明明明明明明乐乐乐SOR (सौन्य :-सं. सौ. रीटा शोर परा४ भैशेश ह. भेला रा५२ ()) xercFF55555555555555555555 श्री आगममुणमंजूषा - १९२९ 55555555555555555$FFOO
SR No.003274
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 01 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy