SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ XO793135hhi+59555555 (३९/१) सासूयक्खध छेयसुत्त (६) दसा - ३,४ श 555555555555550oY उवणिमंतेति पच्छा रासणिए आसायणा सेहस्स, सेहे राइणिएणं सद्धिं असणं वा० पडिगाहित्ता तं राइणियं पणापुच्छित्ता जस्स २ इच्छति तस्स २ खद्धं २ दलयति आसायणा सेहस्स, सेहे राइणिएण सद्धिं असणं वा० आहारेमाणे तत्थ सेहे खद्धं २ डायं २ रसियं २ ऊसढं २ मणुण्णं २ मणामं २ निद्धं २ लुक्खं २ आहारित्ता भवति आसायणा सेहस्स, सेहे राइणियस्स वाहरमाणस्स अपडिसुणित्ता भवति आसायणा सेहस्स, सेहे राइणियस्स वाहरमाणस्स तत्थगते चेव पडिसुणित्ता भवति आसायणा सेहस्स, २० सेहे राइणियं किंति वत्ता भवति आसायणा सेहस्स, सेहे राइणियं तुमंति वत्ता भवति आसायणा (२४५) सेहस्स, सेहे राइणियं खद्धं २ वत्ता भवति आसायणा सेहस्स, सेहे राइणियं तज्जाएणं तज्जायं पडिभणित्ता भवति आसायणा सेहस्स, सेहे राइणियस्स कहं कहेमाणस्स इति एवं वत्ता भवति आसायणा सेहस्स, सेहे राइणियस्स कह कहेमाणस्स णो सुमरसित्ति वत्ता भवति आसातणा सेहस्स, सेहे राइणियस्स कहं कहेमाणस्स नो सुमणा भवति आसायणा सेहस्स, सेहे राइणियस्स कहं कहेमाणस्स परिसं भेत्ता भवति आसायणा सेहस्स, सेहे राइणियस्स कहं कहेमाणस्स कहं आच्छिदित्ता भवति आसादणा सेहस्स, सेहे राइणियस्स कहं कहेमाणस्स तीसे परिसाए अणुठ्ठिताए अभिन्नाए अव्वोच्छिन्नाए अव्वोगडाए दुच्वंपि तमेव कहं कहेत्ता भवति आसादणा सेहस्स ३० सेहे राइणियस्स सेज्जासंथारगं पाएणं संघट्टित्ता हत्येणं अणणुण्णवेत्ता गच्छति आसातणा सेहस्स, सेहे राइणियस्स सेज्जासंथारए चिठ्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवति आसादणा सेहस्स, सेहे राइणियस्स उच्चासणंसि वा समासणंसि वा चिठ्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवति आसादणा सेहस्स, एताओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पण्णत्ताओत्ति बेमि।४॥ आशातनाध्ययनं ३।। सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु थेरेहिं भगवंतेहिं अठ्ठविहा गणिसंपदा पं०, कयरा खलु थेरेहिं भगवंतेहिं अठ्ठविहा गणिसंपदा पं०१, इमा खलु थेरेहिं भगवंतेहिं अठ्ठविहा गणिसंपदा पं० तं०आयारसंपया सुय० सरीर० वयण वायणा० मति० पजोग० संगहपरिण्णा णाम अठ्ठमा ।५। से किं तं आयारसंपया?, २ चउब्विहा पं. तं०-संजमधुवजोगजुत्ते यावि भवति असंपगहिज्जए अणियता वित्ती वुद्धसीले यावि भवति, से तं आयारसंपदा ।६। से किं तं सुयसंपदा?, २ चउव्विहा पं०, तं०-बहुसुत्ते यावि भवति विचित्तसुत्ते० परिचित्तसुत्ते घोसविसुद्धिकारए०, से तं सुयसंपदा ।७। से किं तं सरीरसंपदा ? २ चउब्विहा पं० तं० आरोह परिणाह संपन्ने यावि भवति अणोतप्प सरीरे थिरसंघक्ष्णे बहुपडिपुण्णेदिह यावि भवति, से तं सरीरसंपदा ।८। से किं तं वयणसंपदा?, २ चउब्विहा पं० तं०-आदिज्जवयणे यावि भवति महुरवयणे० अणिस्सियवयणे फुडवयणे, सेत्तं वयणसंपदा।९। से किं तं वायणासंपदा ?, २ चउव्विहापं० तं०-विजयं उद्दिसति विजयं वाएति परिनिव्वावियं वाएति अत्थणिज्जवए यावि भवति, सेतं वायणासंपदा ।१०।से किं तं मतिसंपदा?,२ चउव्विहा पं० तं०- उग्गहमतिसंपदा ईहा० अवाय० धारणा०, से किं तं उग्गहमइ०१, २ छव्विहा पं० तं०-खिप्पं ओगिण्हति बहुं० बहुविहं० धुव० आणिस्सिय० असंदिद्धं०, से तं उग्गहमती, एवं ईहामतीवि, एवं अवायमतीवि, से किं तं धारणमती ?, २ छव्विहा पं० तं०-बहुं धरति बहुविधं० पुराणं० दुद्धरं० अणिस्सियं० असंदिद्धं धरेति, से तं धारणामती, से तं मतिसंपदा ।११। से किं तं पओगसंपदा?,२ चउव्विहा पं० तं०-आयं विदाय वादं पउंजित्ता भवति परिसं विदाय वादं पउजित्ता० खेत्तं विदाय वादं० वत्थु०, से तं पओगमतिसंपदा ।१२। से किं तं संगहपरिण्णासंपदा ?, २ चउन्विहा पं० तं०-बहुजणपाउग्रत्ताए वासावासासु खित्तं पडिलेहित्ता भवति बहुजणपाओगत्ताए पाडिहारियं सेज्जांसंथारयं ओगिण्हित्ता भवति कालेणं कालं समाणइत्ता भवति आहागुरू संपूइत्ता भवति, से तं संगहपरिण्णा ।१३। आयरियत्तो अंतेवासी इमाए चउब्विहाए विणयपडिवत्तीए विणइत्ता णिरिणत्तं गच्छति, तं०-आयारविणएणं सुयविणएणं विक्खेवणाविण,णं दोसनिग्घायणाविणएणं, से किं तं आयारविणए?, २ चउविहे पं० २०-संजमसामायारी यावि भवति तवसामायारी० गणसामायारी० एगल्लविहारसामायारी० से तं आयारविणए, से किं तं सुयविणए ?, २ चउव्विहे पं० तं०-सुयं वाएति अत्थं० हियं० निस्सेसं०, से तं सुयविणए, से किं तं विक्खेवणाविणए ?, २ चउव्विहे पं० २०-अदिळू वाएति दिठ्ठपुव्वगत्ताए विणएत्ता भवति, दिठ्ठपुव्वगं साहम्मियत्ताए०, दिठ्ठपुव्वगं सहेतुतं GOO乐乐听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听$TO屬 mero555555555555555555555555 श्री आगमगुणमंजूषा-१५३०95555555555555555555555555GHORI
SR No.003274
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 01 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy