SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ RORRO5555555555555555 (39/1) दसासूयक्खधं छेयसुत्तं (6) दसा - 10 [14] $$ $$ $22COS CSC明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明明玩明明明明明明明明听听听听听听听C कामभोगेहिं निव्वेदं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा अणितिया असासया चला चयणधम्मा पुणरागणिज्जा पच्छा पुव्वं च णं अवस्सविप्पजहणिज्जा, जति इमस्स तवनियम जाव आगमिस्साणं जे इमे भवंति उग्गपुत्ता महामाउया जाव पुमत्ताए पच्चायंति, तत्थ णं समणोवासए भविस्सामि अभिगतजीवाजीवे उवलद्धपुण्णपावे जाव फासुएसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे विहरिस्सामि, से तं साहू, एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा निदाणं किच्चा तस्स ठाणस्स अणालोइय जाव देवलोएसु देवत्ताए उववत्तारो भवंति, से णं ताओ देवलोगाओ आउक्खएणं जाव आसगस्स सदति ?, तस्स णं तहप्पगारस्स पुरिसजातस्स जाव हंता सद्दहिज्जा, सेणं सीलवयजावपोसहोववासाश्य पडिसज्जेज्जा ?, हंता पडिवज्जेज्जा, सेणं मुंडे भवित्ता आगाराओ अणगारियं पव्वइज्जा ?, णो इणढे समढे, सेणं समणोवासए भवति अभिगयजीवाजीवे जाव पडिलाभेमाणे विहरति, से णं एयारूवेणं विहारेणं विहरमाणे बहूणि वासाई समणोवासगपरियागं पाउणइ त्ता आबाधंसि उप्पण्णंसि वा अणुप्पन्नंसि वा बहूई भत्ताई पच्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदेति त्ता आलोइयपडिक्कंते समाहिपत्ते कालमासे कालं किच्चा अण्णयरेसुदेवलोएसु देवत्ताए उववत्तारो भवंति, एवं खलु समणाउसो! तस्स निदाणस्स इमेयारूवे पावफलविवागे जं णो संचाएति सव्वओ मुंडे भवित्ता आगाराओ अणगारियं पव्वइत्तए / 53 / एवं खलु समणाउसो ! मए धम्मे पण्णत्ते जाव से य परक्कममाणे दिव्वमाणुस्सएहिं कामभोगेहिं निव्वेयं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा जाव विप्पजहणिज्जा, दिव्वावि खलु कामभोगा अधुवा जाव पुणरागमणिज्जा, जइ इमस्स तवनियम जाव वयमवि आगमेसाणं जाई इमाई कुलासं भवंति तं०- अंतकुलाणि वा पंतकुलाणि वा तुच्छकुलाणि वा दरिद्दकुलाणि वा किविणकुलाणि वा भिक्खागकुलाणि वा एएसिंणं अण्णतरंसि कुलंसि पुयत्ताए पच्चायंति, एस मे आयापरियाए सुणीहडे भविस्सति, से तं साहू, एवं खलु समणाउसो ! निग्गंथो वा निग्गंथी वा नियाणं किच्चा तस्स ठाणस्स अणालोइयअपडिक्कंते सव्वं तं चेव से णं मुंडे भवित्ता आगाराओ अणगारियं पव्वइज्जा ?, हता पव्वइज्जा, से णं तेणेव भवग्गहणेणं सिज्झेज्जा जाव सव्वदुक्खाणमंतं करेजा ?, णो तिणढे समढे, से णं भवति जेमे अणगारा भगवंतो ईरियासमिया जाव बंभयारिए तेणं विहारेणं विहरमाणा बहूई वासाई सामण्णपरियागं पाउणंति त्ता आबाहंसि उप्पण्णंसि वा जाव भत्ताई पच्चक्खाइति ?, हंता पच्चक्खाइंति, बहूई भत्ताई अणसणाए छेदेति ?, हंता छेदेति०, छेदित्ता आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, एवं समणाउसो ! तस्स नियाणस्स इमे एयारूवे पावफलविवागे जं णो संचाएति तेणेव भवग्गहणेणं सिज्झेज्जा जाव सव्वदुक्खाणं अंतं करेज्जा / 54 / एवं खलु समणाउसो! मए धम्मे पण्णत्ते इणमेव निग्गंथे पावयणे जाव से परक्कमज्जा सव्वकामविरत्ते सव्वरागविरत्ते सव्वसंगातीते सव्वसिणेहातिकंते सव्वचारित्तपरिवुडे, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेण जाव परिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरनाणदंसणे समुप्पज्नेज्जा, तते णं से भगवं अरहा भवति जिणे केवली सव्वण्णू सव्वदरिसी सदेवमणुआसुराए जाव बहूई वासाईं केवलिपरियागं पाउणति त्ता अप्पणो आउसेसं आभोएति त्ता मत्तं पच्चक्खाइत्ता बहूई भत्ताई अणसणाए छेदेइत्ता तओ पच्छा चरमेहिं ऊसासनिस्सासेहि सिज्झति जाव सव्वदुक्खारमंतं करेति, तंएवं समणाउसो! तस्स अणिदाणस्स इमेयारूवे कल्लाणे फलविवागे जं तेणेव भवग्गहणेणं सिज्झति जाव सव्वदुक्खाणंमंतं करेति।५५। तते णं ते बहवे निग्गंथा य निग्गंथीओ य समणस्स भगवओ महावीरस्स अंतिए एयमळू सोच्चा निसम्म समणं भगवं महावीरं वंदति नमंसति त्ता तस्स ठाणस्स आलोएंति पडिक्कमंति जाव अहारिहं पायच्छित्तं तवोकम्म पडित्तज्जति / 56 / तेण कालेणं० समणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेइए बहूणं समणाणं बहूणं समणीणं बहूणं सावगाणं बहूणं सावियाणं बहूणं देवाणं बहूणं देवीणं सदेवमणुयासुराए परिसाए मज्झगए एवं आइक्खइ एवं भासइ एवं पण्णवेइ एवं परूवेइ आयातिठाणनामं अज्झयणं सअठ्ठ सेहउयं सकारणं ससुत्तं सअत्थं सतदुभयं सवागरणं जाव भुज्जो भुज्जो उवदंसेतित्ति बेमि।५७॥ आयातिस्थानाध्ययनं 10 // आयारदसाओ दशाश्रुतस्कंधच्छेदसूत्रं ) Mor5 55555555555555श्री आगमगुणमंजूषा - 15425555555555555555555555555FOOR ZO听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听听23
SR No.003274
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 01 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy