SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ AGO555555555555555 (३९/१) दसासूयक्खंधं छेयसुत्तं (६) दसा - १० [१३] 555555555555555FROoly CCC$$$$$$$$$$$$$$$$$$$折$$$$$$$$$$$$$乐乐明明明明明明明明明明明明45C निग्गंथी निदाणं किच्चा तस्स ठाणस्स अणालोइयअपडिक्कंता जाव अपडिवज्जित्ता कालमासे कालं किच्चा अण्णतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति, सेणं तत्थ देवे भवति महिड्डिए जाव चइत्ता तहेव दारए भवति जाव किं ते आसगस्स सदति ?, तस्सणं तहप्पगारस्स पुरिसजायस्स जाव अभविएणं से तस्स धम्मस्स सवणयाए, से य भवति महिच्छे जाव दाहिणगामिए नेरइए जाव दुल्लहबोहिए यावि भवति, एवं खलु जाव पडिसुणित्तए ।४९। एवं खलु समणाउसो ! मए धम्मे पण्णत्ते इणमेव निग्गंथे पावयणे जाव तहेव, जस्स णं धम्मस्स निग्गंथे वा निग्गंथी वा सिक्खाए उवठ्ठिए विहरमाणे पुरादिगिंछाए जाव उदिण्णकामभोगे विहरिज्जा, से य परकमेज्जा, से य परिक्कममाणे माणुसेहिं कामभोगेहिं निव्वेयं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा अणितिया असासया सडणपडणविद्धंसणधम्मा उच्चारपासवणखेलसिंघाणवंतपित्तसुक्कसोणियसमुन्भवा दुरूवउस्सासनिस्सासा दुरूवमुत्तपुरिसपुण्णा वंतासवा पित्तासवा खेलासवा पच्छा पुरं च णं अवस्सं विप्पजहणिज्जा, संति उ8 देवा देवलोए ते णं तत्थ अण्णेसिं देवाणं देवीओ अभिमुंजिय २ परियारेति अप्पणा चेव अप्पाणं विउव्वित्ता परियारंति अप्पणिज्जियाओ देवीओ अभिजुंजिय २ परियारंति, जति इमस्स तवनियम जाव तं चेव सव्वं भाणिव्वं जाव वयमवि आगमेसाणं इमाइं एयारूवाइं दिव्वाइं भोगभोगाई भुंजमाणा विहरामो, सेत्तं साहू, एवं खलु समणाउसो ! निग्गंथे वा निग्गंथी वा निदाणं किच्चा तस्स ठाणस्स अणालोइयपडिक्कंते कालमासे कालं किच्चा अण्णतरेसु देवेसु देवत्ताए उववत्तारो भवंति तं०-महिड्डिएसु जाव पभासमाणे, से णं देवे अण्णं देवं अण्णं देवीं तं चेव जाव पवियारेति, से णं ताओ देवलोगाओ आउक्खएणं तं चेव जाव पुमत्ताए पच्चायाति व किं ते आसगस्स सदति ?. तस्स णं तहप्पगारस्स पुरिसजायस्स तहारूवे समणे वा माहणे वा जाव पडिसुणेज्जा ?, हंता पडिसुणेज्जा, से णं सद्दहेज्जा पत्तिएज्जा रोइज्जा ?, णो इणठे समठे, अभविये णं से तस्स धम्मस्स सद्दहणताए०, से भवति महिच्छे जाव दाहिणगामिए नेरइए आगमेस्साए दुल्लभबोहिए यावि भवति, एवं खलु समणाउसो ! तस्स णियाणस्स इमेयारूवे पावफलविवागे जं णो संचा,ति केवलिपण्णत्तं धम्मं सहहेत्तए वा पत्तिइत्तए वा रोइत्तए वा ।५०। एवं खलु समणाउसो ! मए धम्मे पण्णत्ते तं चेव से य परक्कममाणे माणुस्सएसु कामभोगेसु निव्वेयं गच्छेज्जा, माणुस्सगा खलु कामभोगा अधुवा अणितिया तहेव जाव संति उद्धं देवा देवलोगंसि ते णं तत्थ णो अण्णठ देवं णो य अण्णाओ देवीओ अभिजुंजिय २ परियारेति अप्पणा चेव अप्पाणं विउव्वित्ता परियारेति ता जइ इमस्स तवनियम तं चेव सव्वं जाव से णं सद्दहेज्जा पत्तिएज्जा रोएज्जा?, णो इणढे समठे, अण्णत्थरूई रूइमायाए से भवति, से जे इमे आरण्णिया आवसहिया गामणियंतिया किण्हुरहस्सिया णो बहुसंजया णो बहुपडिविरया सव्वपाणभूयजीवसत्तेसु अप्पणा सच्चामोसाइं पउंजंता अहं ण हंतव्वो अण्णे हंतव्वा अहं न अज्जावेयव्वो अण्णे अज्जावेयव्वा अहं न परियावेयव्वो अण्णे परियावेयव्वा अहं न परिघेत्तव्यो अण्णे परिघेत्तव्वा अहं न उद्दवेयव्वो अण्णे उद्दवेयव्वा, एवामेव इत्थिकामेहिं मुच्छिया गढिया गिद्धा अज्झोववण्णा जाव कालमासे कालं किच्चा अण्णतराई आसुराई किब्बिसियाइं ठाणासं उववत्तारो भवंति, ततो मुच्चमाणा भुज्जो २ एलमूलयत्ताए पच्चायति, तं खलु समणाउसो! तस्स निदाणस्स जाव णो संचाएति केवलिपण्णत्तं धम्म सद्दहित्तए वा० ।५१। एवं खलु समणाउसो ! मएम धम्मे पण्णत्ते जाव माणुस्सगा खलु कामभोगा अधुवा तहेव संति उड्ढे देवा देवलोयंसि अण्णं देवं च देवी अभिमुंजिय २ परियारेति णो अप्पणा चेव अप्पाणं विउव्विय २ परियारेति, जति इमस्स तवनियम तं चेव जाव एवं खलु समणाउसो! निग्गंथो वा निग्गंथी वा निदाणं किच्चा अणालोइयअप्पडिक्कंते जाव विहरति, से णं तत्थ अण्णे देवे अण्णाओ देवीओ अभिमुंजिय २ परियारेति, णो अप्पणा चेव अप्पाणं विउव्विय २ परियारेति, से णं ताओ देवलोगाओ आउक्खएणं तहेव वत्तव्वं णवरं हंता सद्दहिज्जा पतिएज्जा रोएज्जा से णं सीलवयगुणव्वयवेरमणपच्चक्खाणपोसहोववासाइं पडिवज्जेज्जा ?, नो इणढे समढे, से णं दंसणसावए भवति अभिगयजीवाजीवे जाव अट्रिमिंजपेमाणुरागरते जाव एस अद्वे० सेसे अणद्वे, से णं एयारूवेणं विहारेणं विहरमाणे बहूई वासाई समणोवासगपरियागं पाउणइ त्ता कालमासे कालं किच्चा अण्णतरेसु देवलोगेसु देवेसु देवत्ताए उववत्तारो भवंति, तंएवं खलु समणाउसो! तस्स निदाणस्स इमेयारूवे पावफलविवागे जंणो संचाएइ सीलव्वयगुणवयवेरमणपच्चक्खाणपोसहोववासाइं पडिवज्जित्तए।५२। एवं खलु समणाउसो ! मए धम्मे पं० तं चेव सव्वं जाव से य परक्कममाणे देवमाणुस्सएहिं 99999999श्री आगमगुणमजूषा - १५४१15 5 555555555555555OOR 明明明明明明明明明明明明明明明明明明明明明明明明明听听听听听听听听听听听听听听听听听听听听听听听听CTC
SR No.003274
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 01 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy