SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ ROHR95555555555555555 (३९/) सासूर्यक्खंच छेयसुत का वसा . ९.१० CO乐乐乐乐乐乐圳乐乐乐乐明明 听听听听听听听听听听听听听听听听听听听听听听听听听明明明明明明明明明信 वियारेति० ॥२८|| अकुमारभूए जे केइ, कुमारभूएत्तिऽहं वए। इत्थीविसयगेहीए०।२९।। अबंभयारी जे केई, बंभयारीतिऽहं वए। गद्दभेव गव मज्झे, विस्सरं नदती नदं॥३०॥ अप्पणो अहिए बाले, मायामोसं बहुं भसे। इत्थीविसगिद्धीए०॥३१॥ जंनिस्सिए उव्वहती, जससाऽभिगमेण य। तस्स लुब्भइ वित्तमि०॥३२॥ ईसरेण अदुवा गामेणं, अणीसरे ईसरीकए । तस्स संपरिगहित (यहीण) स्स, सिरी अतुल्लमागया ॥३३।। ईसादोसेण आइट्ठे, कलुसाउलचेयसे । जे अंतरायं चेएइ० ||३४|| सप्पी जहा अंडपुडं, भत्तारं जो विहिंसइ । सेणावतिं पसत्थारं० ॥३५॥ जे नायगं च रस्स, नेयारं निगमस्स वा । सेठिं बहुरवं हता० ॥३६।। बहुजणस्स नेतारं, दीवं ताणं च पाणिणं । एयारिसं नरं हंता० ॥३७॥ उवठ्ठियं पडिविरयं, संजयं सुसमाहियं । विउक्कम्म धम्माओ भंसेति० ॥३८॥ तहेवाणंतनाणीणं, जिणाणं वरंदसिणं । तेसिं अवण्णवं बाले० ॥३९|| णेयाउयस्स मग्गस्स, दुढे अवहर (रज्झ) ती बहुं । तं तिप्पयंतो भावेति० ॥४०|| आयरियउवज्झाया, सुयं विणयं च गाहिए । ते चेव खिंसती बाले० ॥४१॥ आयरिउवज्झायाणं, सम्मं न पडितप्पई । अपरिपूयए थद्धे० ॥४२|| अबहुस्सएवि (य) जे केई, सुएणं पविकत्थई । सज्झायवादं वदति०॥४३|| अतवस्सी य जे केई, तणेवं पविकत्थई । सव्वलोगपरे तेणे०॥४४|| साहारणठ्ठा जे केइ, गिलाणंमि उवठ्ठिए । पमू न कुव्वई किच्चं, मज्झंपि से ण कुव्वति ॥४५॥ सढे नियडिपण्णाणे, कलुसाउलचेयसे । अप्पणो य अबोहीए०॥४६॥ जे कहाअधिकरणाई, संपउंजे पुणोप णो। सव्वतित्थाण भेयाए०॥४७|| जे य आहम्मिए जोए, संपउंजे पुणो पुणो । सहाहेउं सहीहेउं० ।।४८।। जे य माणुस्सए भोए, अदुवा पारलोइए। तेऽतिप्पयंतो आसयती० ॥४९॥ इडढी जुत्ती जसो वण्णो, देवाणं बलवीरियं । तेसिं अवण्णवं बाले०॥५०|| अप्पसमाणो पस्सामि, देवे जक्खे य गुज्झगे। अण्णाणो जिणपूयठ्ठी० ॥५१॥ एते मोहगुणा वृत्ता, कम्मत्ता चित्तवद्धणा । जे उ भिक्खू विवज्जेज्जा, चरित्त (ज्ज) त्तगवेसए ॥५२।। जंपि जाणेइ जो पुव्वं, किच्चाकिच्चं बहुं जढं । तं वन्ता ताणि सेविज्जा, जेहिं आयारवं सिया ॥५३॥ आयारगुत्ते सुद्धप्पा, धम्मे ठिच्चा अणुत्तरे । तत्तो वमे सए दोसे, विसमासीविसो जहा ॥५४॥ सुझंतदोसे सुद्धप्पा, धम्मठ्ठी विदितापरे । इहेव लभते कित्ति, पेच्चा य सुगंति वरे॥५५॥ एवं अभिसमागम्म, सूरा दढपरक्कमा । सव्वमोहविणिम्मुक्का, जातिमरणमतिच्छिय ॥५६|| त्ति बेमि ★★★ मोहनीयस्थानाध्ययनं ९॥ तेणं कालेणं० रायगिहे नामं नयरे होत्था वण्णओ, गुणसिलए चेइए, रायगिहे नगरे सेणि, नाम राया होत्था रायवण्णओ, एवं जहा आवाइए जाव चेल्लणाए सद्धिं० विहरइ।३७। तए णं से सेणिए राया अण्णया कयाई ण्हाए कयबलिकम्मे कयकोउयमंगलपायच्छित्ते सिरसाहाते कंठमालेकडे आविद्धमणिसवण्णे कप्पियहारद्धहारे तिसरयपालंबपलंबमाणकडिसुत्तयसुकयसोहे पिणद्धगेविज्जे अंगुलेज्जगजाव कप्परूक्खए चेव अलंकियविभूसिए नरिंदे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं जाव ससिव्व पियदंसणे नरवई जेणेव बाहिरिया उवठ्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइत्ता सीहासणवरंसि पुरच्छाभिमुहे निसीयइत्ता कोडुंबियपुरिसे सददावेइ त्ता एवं वदासी-गच्छह णं तुम्हे देवाणुप्पिया ! जाई इमाई रायगिहस्स नगरस्स बहिया तं०-आरामाणि य उज्जाणाणि य आसणाणि य आयतणाणि य देवकुलाणि य संभाओ य पवाओ य पणियगिहाणि य पणियसालाओ य छुहाकम्मंताणि य वाणियकम्मंताणि य एवं कठ्ठकम्मंताणि य इंगालकम्मंताणि य वणकम्मंताणि य दब्भकम्मंताणि य जे तत्थेव महत्तरगा आणता चिठ्ठति ते एवं वदह-एवं खलु देवाणुप्पिया! सेणिए राया भंभासारे आणवेति-जयाणं समणे भगवं महावीरे आइगरे तित्थगरेजाव संपाविउकामे पुव्वाणुपुव्विं चरमाणे गामाणुगामंतिज्जमाणे सुहंसुहेणं विहरमाणे संजमेणं तवसा अप्पाणं भावेमाणे इहमागच्छेजा तया णं देवाणुप्पिया! तुमे भवगओ महावीरस्स अहापुडिरूवं उग्गहं अणुजाणहत्ता सेणियस्स रण्णो भंभासारस्स एयमलैं पियं निवेएह, तए णं ते कोडंबियपुरिसा सेणिएणं रण्णा भंभासारेण एवं वुत्ता समाणा हठ्ठतुठ्ठा जाव हियया जाव एवं सामित्ति आणाए विणएणं वयणं पडिसुणंति त्ता सेणियस्स रण्णो अंतियाओ पडिनिक्खमंति त्ता रायगिहनगरस्स मज्झंमज्झेणं निग्गच्छंति त्ता जाइं इमाइं भवंति रायगिहस्स बहिया आरामणि वा जाव जे तत्थ महयरगा आण (अण्ण) ता चिठ्ठति ते एवं वदंति जाव सेणियस्स रण्णो एयमलृ पियं निवेदिज्जा भे पियं भवतु, दोच्चपि एवं वदंति त्ता जामेव दिसंपाउन्भूया तामेव दिसं पडिगया ॥३८॥ तेणं कालेणं० समणे भगवं महावीरे दिगरे जाव गामाणुगामं दूइज्जमाणे जाव अप्पाणं भावेमाणे विहरति, तते णं रायगिहे नगरे 总乐乐乐乐乐乐听听听听听听听听听乐乐乐乐乐乐乐乐乐乐乐乐蛋乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐乐 Merro55555555555555555555555श्री आगमगुणमंजूषा- १५३७555555555555554K १०१ ox w.jamelibrary.org TOIVELESTERONE
SR No.003274
Book TitleAgam 37 Chhed 04 Dashashrut Skandh Part 01 Sutra Shwetambar Agam Guna Manjusha
Original Sutra AuthorN/A
AuthorGunsagarsuri
PublisherJina Goyam Guna Sarvoday Trust Mumbai
Publication Year1999
Total Pages22
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy